पृष्ठम्:यतिराजविजयम्.pdf/100

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविजयमू-नाटकमू بلاً با सुनी - तथाऽप्यस्य कदाचिलयो भवत्येव । यतिराजेन सह मन्त्रितमेवं च देवेन** सर्वमिदं राज्ये देव्या एव ; सुमतिवल्लभत्वान्ममापि इति ! किञ्च, मिथ्यादृष्टिस्नेहमपि मिथ्यैव देवायेति, तत्परिजनवचनमपि किं न श्रद्धधासेि ? सुम · (स्मितं कृत्वा ) सर्वे राज्यं दयित एव स्त्रीणाम् । (विचिन्त्य) प्रियसखि ! तस्मिन्ननुस्मृते नाहमात्मनोऽपि प्रभवामि । 'यत्संप्रति, तत्कण्ठग्रहणाय धावति पुरो दोर्वल्लरी मां विना वक्षोजैौ मम वल्गतः पुलकितैौ तद्वक्षसि क्रीङितुम् । चक्षुस्तन्मुखमीक्षितुं जिगमिषत्यात्मेच्छया तद्भतम् 'न प्रत्यैति पुनर्मन: कथय मे कार्ये न जानाम्यहम् ॥ १९ ॥ गजा-(चन्द्र विलोक्य विहस्य च ) कामो मे रिपुरेव चन्द्रमरुतौ ! कार्म स मां बाधताम्। युक्तं मां युवयोः किमात्मसुहृदं दग्धुं जगच्छीतयोः । प्राप्तं वह्निसखस्य तद्भवतु वा चन्द्र ! त्वया शाम्यतां नी चेन्मत्सुहृदातिवाहिकसभामध्ये कर्थ स्थास्यसि ॥ २० ॥ (इति मूर्छति) सुनी ~~-( पुरोऽवलोक्य, सभयम् ) प्रियसखि ! सुमतिरपि किं न पश्यसि ; त्वद्विरहातिशयेन देवः किंचिदप्यजानन्नचेतन इव किं विवशस्तिष्ठति ! तदेनं आश्वासयाक्स्तावत । (इति सर्वा राजानमुपसर्पन्ति) सुनी -(सभयं } हा कामुक ! कृतार्थोऽसि शत्रुहननेन । 1. तथाऽपि -पा० '. नांद्यप्येति -पं. 8. नोचेत् में सुहृदा िवाहिक -पा०