पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/34

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

देशात् निराकरणात्, निषेधादित्यर्थः । ‘प्रत्यादेशो निराकृतिरि’त्यमरः । मधुनः मधुपानस्य निषेधाद् विस्मृतभ्रूविलासमित्यर्थः । ननु विलासिनीनां स्वभावत एव भ्रूविलासः सम्भवति । उक्तं च –

"तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतरेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ " ॥

इति । कथमत्र मधुपानायत्तो भ्रूविलास इत्युक्तम् । सत्यम् । अत्र स्वभावसिद्धोऽपि भ्रूविलासः स्वोद्दीपनविभावस्य मधुपानस्याभावान्नाभिव्यज्यत इति कवेरभिप्रायः । अत एव विस्मृतभ्रूविलासमिति विस्मृतपदं प्रयुक्तम् [१] । त्वद्दर्शनेन तस्याः कुशलसूचकं वामाक्षिस्पन्दनरूपं निमित्तं भविष्यतीत्याह [२]– त्वय्यासन्ने, भवति समीपप्राप्ते । उपरिस्पन्दि वामं मृगाक्ष्या मन्ये मीनोच्चलकुवलयश्रीतुलामेष्यतीतीति पाठः । स्त्रीणां वामाक्षिस्पन्दनमेतन्निमित्तमिति श्रीरामायणे दर्शितं –

"तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं नयनं मृगाक्ष्या मीनाहतं पद्ममिवाभिताम्रम्" ॥

इति ॥२८॥

त्वद्दर्शनात् तस्या वामोरुस्पन्दनमपि भविष्यतीत्याह –

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-

र्मुक्ताजालं चिरविरचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां

यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम॥ २९ ॥

वाम इति । कररुहपदैः नखपदैः । मुक्ताजालं, स्त्रीणां मुक्तामयं दृटीभूषणं मुक्ताजालमित्युच्यते । हारयष्टिप्रभेदाधिकारे कौटिल्यः – ‘सुवर्णसूत्रान्तरं सोपानकं मणिमध्यं वा मणिसोपानकम् । तेन शिरोहस्त –-

उत्तरसन्देशः

५९


पादकटीकलापजालकविकल्पा व्याख्याता’ इति । चिरविरचितं चिरकालेन विनिर्मितम् । इदमत्रानुसन्धेयम् – ऊरुमूले निहितानां नखक्षतानां निर्वापणाय स्त्रियः खलु प्रियतमैः सार्धं स्वयं विरचितानि मुक्ताजालकानि बिभ्रति । सा पुनरिदानीं नखक्षताभावाद् नखक्षतनिर्वापणं मुक्ताजालकं दैवगत्या न बिभर्तीति खेदवचनमिति । अस्मिन्नर्थे लिङ्गं तज्जातीयदन्तक्षतनिर्वापणवचनम् । यथा कुमारसंभवे –

“दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ॥”।

इति । हस्तसंवाहनानां हस्ताभ्यां सुखमर्दनानाम् । ‘संवाहनं मर्दनं स्याद्’ इत्यमरः । सरसकदलीस्तम्भगौरम् आर्द्रकदलीस्तम्भपाण्डुरम् । ऊर्वोर्गौरत्वं च निवातवर्तित्वात् । चलत्वं स्फुरणम् ॥ २९॥

तस्मिन् काले जलद ! यदि सा लब्धनिद्रासुखा स्या-

दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित्

सद्यःकण्ठच्युतभुजलताग्रन्थि गाढोपगूढम्॥ ३० ॥

तस्मिन्निति । तस्मिन् निशीथे काले । ‘मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे’ इत्युक्तत्वात् । लब्धनिद्रासुखा स्यादिति, सा सततं विरहवेदनादनिद्रा भवति दैवाद् यदि सुप्ता स्यादित्यर्थः । अन्वास्य याममात्रं सहस्वेति । ननु विरहिणां याममात्रं स्वापो न भवति । उक्तं च –

"त्रिभागशेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा व्यबुध्यत"

इति । सत्यमिदम् । न तत्स्वापापेक्षया याममात्रपदं प्रयुक्तं किन्तु संभोगापेक्षया । संभोगस्य परमावधिरेकवारो यामावसायिक[३] इति कामतन्त्रविदो वदन्ति । तथा रतिविलासे –

  1. १. 'मिति'
  2. २. 'ह उ' क पाठः
  3. १. 'नि' ख. पाठः.