पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
मेघदूतम् ।

प्रत्यभिज्ञा स्यात्किं वैदेशिकभावना ॥ प्रवासादागते स्वस्मिन्नित्यलं कलहैर्वृथा ॥" इति ॥

 नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह-

 जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-
  दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
 वाचालं मां न खलु सुभगंमन्यभावः करोति
  प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥३१॥

 जान इति ॥ हे मेघ, तव सख्या मनो मयि संभृतस्नेहं संचितानुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखातिशयद्योतनार्थम् । तां त्वत्सखीमित्थंभूतां पूर्वोक्तावस्थामापन्नां तर्कयामि ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राहवाचालमिति ॥ सुभगमात्मानं मन्यत इति सुभगंमन्यः ॥ "आत्ममाने खश्च" इति खश्प्रत्ययः । “अरुर्द्विषद-" इत्यादिना मुमागमः ॥ तस्य भावः सुभगंमन्यभावः सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥ "स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्" इत्यमरः ॥ "आलजाटचौ बहुभाषिणि" इत्यालच्प्रत्ययः ॥ किंतु हे भ्रातः मयोक्तं यत् "आधिक्षामाम्" इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्यक्षम् । भविष्यतीति शेषः ॥

 रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
  प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
 त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
  मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥३२॥


 (३१) हे मेघ ! मयि लीनेऽपि प्रियाचित्ते तां वियोगादतिदुःखितां जानेऽन्यथा कुतो न मां बहुभाषिणं कुर्यादिति भावः ।
 (३२) हे मेघ ! मद्वियोगादकृतशरीरसंस्काराया अपि प्रियाया नेत्रे त्वद्विलोकने मीनगतिचलितकमलशोभातुल्यतामेष्यत इति भावः ।


१ सुभगं मन्युभावम्. २. सकलम्. ३ क्षोभाकुल.