पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
पूर्वमेघः ।

 प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा-
  न्पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
 स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
  शेषैः पुण्यैर्हृतमिव दिवः कान्तिमात्खण्डमेकम्॥३०॥

 प्राप्येति । विदन्तीति विदाः ॥ इगुपधलक्षणः कः ॥ ओकसो वेद्यस्थानस्य विदा कोविदाः ।। ओकाग्लुप्ते पृपोदगदित्वात्साधुः ।। उदयनस्य वत्सगजस्य कथानां वासवदत्ताहरणाद्यद्भुतोपाख्यानानां कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्धास्ते सन्ति येषु तानवन्तींस्तन्नामजनपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां 'सौधोत्सङ्गप्रणयविमु । मा स्म भूरुज्जयिन्याः" इत्युक्ता श्रीविशालां संपत्तिमतीम् ।। "शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते” इति शाश्वतः ॥ विशालां पुरीमुज्जयिनीमनुसर व्रज ॥ कथमिव स्थिताम् । सुचरितफले पुण्यफलं स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्यल्पावशिष्टे सतीत्यर्थः । गां भूमिं गतानाम् ॥ “गौरिला कुम्भिनी क्षमा" इत्यमरः ॥ पुनरपि भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां शेषैर्भुक्तशिष्टैः पुण्यैः सुकृतैर्हृतमानीतम् । स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गदानावश्यंभावादिति भाव । कान्तिरस्यास्तीति कान्तिमदुज्ज्वलम् । सारभूतमित्यर्थः । एकं भुक्तादन्यत् ॥ "एके मुख्यान्यकेवलाः" इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रान्तसकलभूलोकनगरसौभाग्यसारत्वमुज्जयिन्या व्यज्यते ॥

 दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां
  प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
 यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
  शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥३१॥

 दीर्घीकुर्वन्निति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ "प्रत्यूषो-


 १ भवन्तीम् २ ज्ञान.
 (३०) हे मेघ ! भवन्तीनामजनपदग्प्राप्य तत्र स्थितासुज्जयिनीं गच्छेति भावः।
 ( ३१ ) हे मेघ ! यत्र विशालायां प्रभाते कमलसौरभयुक्तः शिप्रावात: प्रियतम इव स्त्रीणां सुरतग्लानिं हरति तां विशालां व्रजेति भावः ।