पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
मेघदूतम् ।

 गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
  छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥२६॥

 विश्रान्त इति ।। विश्रान्तः संस्तत्र नीचैर्गिरौ विनीताध्वश्रमः सन् । अथ विश्रान्तेरनन्तरम् । वनेऽरण्ये या नद्यस्तासां तीरेषु जातानि स्वयं- भुदानि अकृत्रिमाणीत्यर्थः ।। " नदनदि-" इति पाठे “पुमान्स्त्रिया" इत्येकशेषो दुर्वारः।। तेषामुद्यानानामारामाणां संबन्धीनि यूथिकाजालकानि मागधीकुसुममुकुलानि ।। " अथ मागधी । गणिका यूथिका " इत्यमरः ॥ "कोरकजालककलिकाकुड्मलमुकुलानि तुल्यानि" इति हलायुधः॥ नवजल- कणैः सिञ्चन्नार्द्रीकुर्वन ॥ अत्र सिञ्चतेरार्दीकरणार्थत्वाद्द्रवद्रव्यस्य करण- त्वम् । यत्र तु क्षरणमर्थस्तत्र द्रवद्रव्यस्य कर्मत्वम् यथा 'रेतः सिक्त्वा कुमारीषु" । "सुखैर्निपिञ्चन्तमिवामृतं त्वचि” इत्येवमादि ।। एवं किरती- त्यादीनामपि "रजः किरति मारुतः” । “अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोपितः” इत्यादिष्वर्थभेदाश्रयणेन रजोलाजादीनां कर्मत्व करणत्वे गम- यितव्ये ॥ तथा गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रुजा पीडा॥ भिदादित्वादङ् प्रत्ययः । तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां तेषां तथोक्तानाम् । पुष्पाणि लुनन्तीति पुष्पलाव्यःपुष्पावचायिकाः खियः॥ "कर्मण्यण" । "टिड्ढाणञ्-" इत्यादिना ङीप् । तासांमुखानि । छायाया अनातपस्य दानात् । कान्तिदानं च ध्वन्यते ।। ' छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः” इत्यमरः ॥ कामुकदर्शनात्कामिनीनां मुखविकासो भवतीति भावः ।। क्षणपरिचितः क्षणं संसृष्टः सन् । न तु चिरम् । गच्छ॥

 वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
  सौधोत्सङ्गप्रणयविमुखो मा स्म १ भूरुज्जयिन्याः ।
 विद्युद्दानस्फुरितचकितैस्तत्र पौराङ्गनानां
  लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥२७॥


 १ च २ स्फुरण
 (२६) हे मेघ ! तत्र मीचैगितै विश्रम्योपवनपुष्पाणि सिन्चन् पुष्पचायिका- मुखोपरि छायादानात्ताभिवीक्षितः सन् गच्छेति भावः ।
 (२७) हे मेव । उत्तरदिशां गच्छतस्ते यद्यप्युज्जयिनीगमने मार्गव्यत्ययस्त- थापि तत्रत्याङ्गनालोचनसौन्दर्य विलोकनाय गच्छेति भावः ।