पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
मेघदूतम् ।

 स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं
  तो[१]योत्सर्गद्रुतंतरगतिस्तत्परं वर्त्म तीर्णः ।
 रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
  भक्तिच्छेदैरिव विरचितां भूतिमंगे गजस्य ॥१६॥

 स्थित्वेति ॥ हे मेघ, वने चरन्ति ते वनचराः ॥ "तत्पुरुषे कृति बहुलम्" इति बहुलग्रहणाद् लुग्भवति ॥ तेषां वधूभिर्भुक्ताः कुञ्जा लतागुहा यत्र तस्मिन् ॥ “निकुञ्जकुजौ वा क्लीबे लतादिपिहितोदरें" इत्यमरः ॥ तत्र ते नयनविनोदोऽस्तीत्यर्थः । तस्मिन्नाम्रकूटे मुहूर्तमल्पकालम् । न तु चिरं, स्वकार्यविरोधादिति भावः ॥ “मूहूर्तमल्पकाले स्याद्धटिकाद्वितीयेऽपि च" इति शब्दार्णवे ॥ स्थित्वा विश्रम्य । तोयोत्सर्गेण "त्वामासार-" इत्युक्तवर्पणेन द्रुततरगतिर्लाघवाद्धेतोरनिक्षिप्रगमनः सन् । तस्मादाम्रकूटात्परमनन्तरं तत्परं वर्त्म मार्गं तीर्णोऽतिक्रान्तः । उपलैः पापाणैर्विषमे विन्ध्यास्याद्रेः पादे प्रत्यन्तपर्वते ॥ ‘पादाः प्रत्यन्तपर्वताः इत्यमरः ॥ विशीर्णां समन्ततो विसृमराम् ॥ एतेन कस्याश्चिकामुक्याः प्रियतमचरणपातोऽपि ध्वन्यते ॥ रेवां नर्मदाम् ॥ "रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका" इत्यमरः ॥ गजस्याङ्गे शरीरे भक्तयो रचनाः रेखा इति यावत् ॥ "भक्तिनिषेवणे भागे रचनायाम्" इति शब्दार्णवे । तासां छेदैङ्गिभिर्भाभिर्विरचितां भूतिं शृङ्गारमिव भसितमिव वा ॥ "भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि संपदि" इति विश्वः । द्रक्ष्यसि । अयमपि महांस्ते नयनकौतुकलाभ इति भावः ॥

 तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
  र्जम्बूकुञ्ज[२]प्रतिहतरयं तोयमादाय गच्छेः ।
 अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
  रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥२०॥


 (१९) हे मेघ ! आम्रकटगिरिकुञ्जे क्षणं विश्रम्य तत्राभिवृष्य च ततो गच्छन् पथि विध्याद्रिसविधे रेवामाम्नीं नदीं द्रक्ष्यसीति भावः ।
 (२०) हे मेघ ! कृतवर्षस्त्वं रेवानदीजलं पीत्वा गच्छ त्वयि जलं पिबति सति वायुना विघातो न स्यादन्यथा स्यादिति भावः ॥

  • ३ खण्ड.
  1. तोयोत्सर्गात्.
  2. लघुतरगतिः.