पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
मेघदूतम् ।

भ्यां पेयं पानार्हम् । अतितृष्णया श्रोतव्यमित्यर्थः ॥ पेयग्रहणात्संदेशस्यामृतसाम्यं गम्यते ॥ मे संदेशं वाचिकम् ॥ “संदेशवाग्वाचिकं स्यात्" इत्यमरः ॥ श्रोष्यति । यत्र मार्गे खिन्नः खिन्नोऽभीक्ष्णं क्षीणबलः सन् ॥ "नित्यवीप्सयोः" इति नित्यार्थे द्विर्भाव ॥ शिखरिपु पर्वतेषु पदं न्यस्य निक्षिप्य । पुनर्बललाभार्थं क्वचिद्विश्रम्येत्यर्थः । क्षःणः क्षीणोऽभीक्ष्णं कृशाङ्गः सन् ॥ अत्रापि कृदन्तत्वात्पूववद्विभक्तिः ॥ स्रोतसां परिलघु गुरुत्वदोषरहितम् । उपलास्फालनखेदित्वात्पथ्यमित्यर्थं ॥ तथा च वाग्भट:- "उपलास्फालनक्षेपावच्छेदैः खेदितोदकाः । हिमवन्मलयाद्भूताः पथ्या नद्यो भवन्त्यमू. ॥” इति ॥ पयः पानीयमुपभुज्य शरीरपोषणार्थमभ्यवहृत्य च गन्ता स गमिप्यसि ॥ गमेर्लृट् ॥

 अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि-
  र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
 स्थानादस्प्रात्सरसनिचुलादुत्पतोदङ्मुखः स्वं
  दिङ् नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥१४॥

 अद्रेरिति ॥ पवनो वायुग्द्रेनेश्चित्रकूटस्य शृङ्गं हरति किंस्वित् । किंस्विच्छब्दो विकल्पवितर्कादिषु पठितः ॥ इति शङ्कयोन्मुखीभिरुन्नतमुखीभिः ॥ "स्वाङ्गाचोपसर्जनादसंयोगोपधात्" इति ङीप् ॥ मुग्धाभिर्मूढाभिः ॥ “मुग्ध सुन्दरमूढयोः” इत्यमरः । सिद्धानां देवयो नविशेषाणामङ्गनाभिश्वकितचकितं चकिताकारं यथा तथा ॥ 'प्रकारं गुणवचनस्य'इति द्विर्भावः ॥ दृष्टोत्साहो दृष्टांद्योगः सन् । सरसा आर्द्रा निचुलाः स्थलवेतसा यस्मिंस्तस्मात् ॥ "वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे" इति शब्दार्णवे ॥ अस्मात्स्थानादाश्रमात्पथि नभोमार्गे दिङ्नागानां दिग्गजानां स्थूला ये हस्ताः करास्तेपामवलेपानाक्षेपान्परिहरन् ॥ "हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि" इति । 'अवलेपस्तु गर्वे स्यात्क्षेपणे दूषणेऽपि च” इति च विश्व ॥ उदङ्मुखः सन् । अलकाया उदीच्यत्वादित्याशयः ॥ खमाकाशमुत्पतोद्गच्छ । अत्रेदमप्यर्थान्तरं ध्वनयति रसिको निचुलो नाम


 (१४) वायुकर्तृकचित्रकूटश्रुंगाहरणशंकयोर्ध्वमुखीभिः सिद्धाङ्गनाभिरवलोकितस्त्वमितः स्थानादुत्तराभिमुखोभूयोद्दीयतामा*कोश इति भावः ।

१ *वहति २ दृष्टोच्छ्रायः. ३ अवलहान.