पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
54
MEGHADUTA

तस्मिन्नपि त्वदाकारे तत्रापि चित्रे क्रूरो विषमो विधिर्नावावयोः समागमं न क्षमते ॥ १०२ ॥

  मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
  र्लब्धायास्ते कथमपि सति स्वप्नसन्दर्शनेषु ।
  पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
  मुक्तास्थूलास्तरूकिसलयेष्वस्रुलेशाः पतन्ति ॥ १०३ ॥

 हे सति गुणवति तव स्वप्ने दैववशात्प्राप्ताया गाढालिङ्गनायाकाशे शून्य एव प्रसारितभुजं मां वीक्षमाणानां वनदेवतानां द्रुमपल्लवेषु मौक्तिकपृथवो वाष्पकणा असकृत् खलु न पतन्ति । अपि तु भ्रश्यन्त्येव । तादृशीं मे दशामालोक्य ता अपि कृपया रुदन्तितरामित्यर्थः ॥ १०३ ॥

  भित्त्वा मद्यः किसलयपुटान्देवदारुद्रुमाणां
  ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
  आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाताः
  पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १०४ ॥

 हे गुणवति शीलान्विते सरलतरूणां तत्क्षणं पल्लवकवाटानुपमृद्य तद्द्रुमसम्बन्धिक्षीरस्रुतिसुगन्धयो ये हिमालयानिला दक्षिणेन प्रवृत्ता अस्यां दिशि वातुं प्रस्तुतास्ते मयाक्षिप्यन्ते । किमर्थम् । यदि किलैभिर्मारुतैः सहवासात्कदाचित्त्वदीयं शरीरं स्पृष्टं भवेत् । अतश्च । वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृशेः । बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । दक्षिणेनेत्येनबन्तः ॥ १०४ ॥


। 2 1 .

  1. 91 J, M, S, D, fabul A, ), C; I have written afa on

the strength of the commentary. ago J, M, S, 1). पूर्व स्पृष्टं J, I, S, D. Rrimayana (Gorresio), v, 73, 8. A ndoo MA i and quotca Situbandha, 1, 6. The text of this verse is so full of mistnkes that I have to omit it. 3, 35. s Pan. v,