पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
24
MEGHADUTA

  तस्याः किंचित्करतधृमिव प्राप्तवानीरशाखं
  हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
  प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
  ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥४१॥

 तस्या गम्भीराया नीलं मलिनमेव वसनमम्बरं पानवशाद्धृत्वापास्य तव लम्बमानस्य जलभरमन्थरत्वात्तचेव तिष्ठतः प्रस्थानं कथमपि भावि प्रयाणं कथमपि भविष्यति । यम्माद्यो ज्ञातास्वादोऽमुभूतरसः स पुनिमजघनां तीरपृथुनितम्बां युवतिं कस्त्यक्तुं समर्थः । त्वं च पानी यपानाद्विदितास्वादः । सापि पुलिनमेव जघनं यस्याः सा पुलिनजघना । कीदृशं सलिलवसनम् । प्राप्तं लब्धवद्वानीरशाखा वेतसीलताः । वानीरशाखाश्लिष्टमित्यर्थः । प्राप्तापन्ने च दितीयया । यदि वा प्राप्ता वानीरशाखा येनेति बहुव्रीहिः । अतश्चोत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनो नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम् । ग्रीष्मेऽल्पत्वात् । अतश्च हरणान्मुक्तमुत्सृष्टं रोधस्तीरमेव नितम्बो येन । यदप्यम्बरं ह्रियते तन्मुक्तनितम्बं भवति । भविष्यतीति भावि॥ ४१ ॥

  त्वनिष्यन्दोच्छ्वसितवसुधागन्धसंपर्कपुण्यः
  स्रोतोरन्ध्रध्वनितमुभगं दन्तिभिः पीयमानः ।
  नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
  शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४२ ॥

 ततो देवगिरिमुपजिगमिषोर्यियासोस्तव सतुषारः पवनो नीचैर्वास्यति मन्थरं गमिष्यति । कीदृशः । तव निष्यन्देन तोयमोक्षणोच्छ्वसिता विकसिता हृषिता यासौ वसुधा भूमिस्तस्या गन्धसंपर्केण सौरभव्यतिकरेण पुण्यो मनोज्ञः । तथा सौख्याद्दन्तिभिः पीयमानः । कथम् ।


विवृतजघना J', M, S, विपुम• Ji, D. TRT: J, M, S, D. •मधुरं J. वातःJ. ? Pūn. ii, 2, 4. काननी•JP. 3 4