पृष्ठम्:मेघदूतम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगस्नकम् । विवरनिर्गतरङ्गनामूर्धजोपस्कार धूमेरुपचितवपुः पीवरतनुः । धूमप्रा यत्वाद्भ्राणाम् । तथा गृहमयूरं: मुहृत्स्नेहाद्दत्तो वितीर्णे नृत्तमेवो पहारो बलिर्यस्य । ते हि त्वामालोक्य मुद्रत्नेहानृत्यन्ति । कीदृशेषु हम्यंपु । कुमुर्मक पकारपुप्पः मुगन्धिषु । तथा नलितानां मविन्नामानां वनितानां पादानामन्नक्तकेनाङ्कितेपु चितेिषु । त्वं कीदृशः । गी प्रीत्यान्नो वयमान: । कुत: । भर्तुः गंभोः कण्ठचविर्गन्ननिभकान्तिरित्यतो हती । की दृग धाम । पुण्यं पविचम् । तथा गन्धवत्याख्याया नद्या मरुवितधूतोद्यानमुक्तमितोपवनम् । कीदूी: । कुवन्नयरजोगन्धिभि रुत्पन्नरेगु मौरभं विदद्यते येषां त: । तथा तोयक्रीडायां जनकेन्नो निरताः म फ़ा या युवतयस्तासां स्नानेन तितैः कटुर्कः । अङ्गरागसं मणात् ॥ ३२ ॥ ३३ ॥ अण्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्यातव्यं ते नयनविषयं यावदभ्येति' भानुः । कर्वन्संध्यावलिपटतां शालिनः ष्ट्राघनीया मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्॥३४॥ हे जनधरान्यस्मिन्नपि कानिऽवमरे महाकाम्नाभिधानं भगवन्तमामाद तावत्पयामितव्यं यावदर्क द्यतुगेचरतां च कुर्तृश्यत्वमुपैति । प्रात:संध्या समयपर्यन्तमित्यर्थः । किमर्थमित्याह । शून्निनो महाकास्नस्य संध्याबलयर्थ पटहतां पूर्यत्यं याघनीयाँ विदधत्वमामन्द्राणां सर्वमधुराणां गर्जितानां परिपूर्ण फस्नं प्राप्स्यसि। देवानां हि बनिकाले ढद्यापटहादिवादीभर्भाव्यमम् । तव तु भवद्धनितान्येव पटहीभविष्यन्तीति तत्साफन्यम् । स्यातव्यं त इति धत्थानां कर्तरि वा + ॥ 3४ ।। पादन्यासक्षणितरशनास्तच लीलावधूतै रत्नच्छायाखचितवलिभिष्यामरः कान्तहस्ताः'। ! •दत्थेति ॥, M, S. * 1'in. i, 3, 71