सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलमध्यमककारिका सत्यां विप्रकष्ट देशान्तरावस्थितवदव्यवहित देशान्तरावस्थितवच्चाप्राप्त- वाद्योग्यदेशावस्थितानामपि योग्यदेशावस्थितत्व न युक्तमिति कुतो योग्यदेशावस्थिताना स्वकार्यकत्त्व' प्रसेत्स्यति । दृष्टमतल्लोकत इति चेन्नैतदेवम् । यथा हि भवान् परिकल्पयति न तथा लोके दृष्टम् । यस्मान्न लोक: प्रात्यप्राप्तिचिन्तामेवादौ विषयेऽ- बताय॑ प्रदीपादीनां प्रकाशकत्वादिक कल्पयति । यथोदित तु विचारमनवताय॑ प्रदीपन तमो हतं चक्षुषा रूपदर्शनमयस्कान्तमणिना अयाकर्षणमित्यादीच्छति । पश्यतु वा लोक एवम् । तत्त्वविचार- काले तु लोकस्याप्रामाण्यान्न तेन वाधा शक्यते कर्तुम् । एव तावद- प्राप्य प्रकाशनमयुक्ताम् । प्राप्तावपि विषयादिग्रहणमयुक्तमेव। प्राप्तिर्हि एकत्वं सति भवति। यदा चैकत्व तदा स्वरूपवद्दर्शाणाकर्षणादिक नास्ति । यद्यपि चेय प्राप्त्यप्राप्त्यादिचिन्ता लौकिकव्यवहार नावतरतीति निरूप- पत्तिकत्वेन मृषार्थत्वादस्य, तथापि तत्त्वविचारवता- माभूत् परमार्थतोऽपि निरूपपत्तिकपक्षाभ्युपगम इत्यल' प्रसङ्गन। म व्याख्या ॥ ननु यत्र यत्र विनाशवतत्र तत्रैव नाश्यनाशकयोः प्राप्तिपूर्वक- त्वमिति नैव नियमः, तत्त्वज्ञाननाश्याविद्यानाशे व्यभिचारात् । तत्वज्ञान कथमपि न अविद्यां प्राप्य तां नियन्ति। उत्पद्यमाननेव तत्त्वज्ञानन अविद्यानाशः। तथाच विनाश्य प्रास्यैव विनाशक: नाश्य निहन्तीति सार्वत्रिकः नाय नियमः। क्वचित् तथासत्यपि क्वचिदन्तत्र अप्राप्तावपि नाश: खीकर्तव्यः। तथाहि यत्र नाश्यनाथ- कयो: योरेव युगपविद्यमानता सम्भवति तत्रैव नाश्यनाशकप्राप्ति- रपेक्षते। यत्र तु पु श्यनाशकयोयोगपद्य न सम्भवेत् परस्पर- विरोधात् तत्र तथाविधप्राप्तावसत्यामपि विमाथी लोके उपलभ्यते । तत्र नाथाव्यवहितात्तरक्षणे निश्चित जायमानेनै नाशकेन विनाशः