सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टीकाकृतां निवेदनम् अनादिकालात् जगदिदं विषमावगाहदुःखजलधिमग्नमवलोक्य तदुधिोध्या परमकारुणिको भगवान् बोधिसत्त्वः तत्त्वज्ञानप्रसाधनपरम- वैराग्यवीजभूतं प्रचारयामास सर्वे क्षणिक क्षणिकमिति, दुःखं दुःखमिति, खलक्षणं खलक्षणमिति, शून्य शून्यमिति च। करतलाकलितकुवलय- फलवदखिलतत्त्वमनवरतमवलोकयतो भगवतो बुद्धस्य श्रीमुखारविन्द. विनिर्गताया: जगन्मङ्गलनिदानभूतायाः भारत्याः निजग्रहणसामीप- योगिबुद्धानुसारतः अर्थभदं कल्पयन्तः बौशिष्याः सम्प्रदायभेदमापन्नाः इति प्रसिद्ध विदितवृत्तान्तानां विटुषाम् । अतएव शून्यवादविश्लेषण- मानसरस्माभिः शास्त्रस्यास्य प्राचीनतिवृत्तवर्णनं नात्यन्ताय प्रकृतसमुप- योगीति कृत्वा इतिवृत्तगवेषकेषु तत्कृत्यभारं निक्षिप्य शून्यवादखरूप- माश्रित्य व यथामतं किञ्चित् प्रस्तूयते । महायानिकागमेषु प्रज्ञापारमितादिषु इतस्ततो विप्रकोणं शून्यवाद- खरूपं यद्यपि लभ्यते, तथापि शास्त्रकारीयशैल्या तदप्रतिपादनात् माधुकरवृत्तिं विना शून्यवादतत्त्वनिर्धारण तेभ्यः न मुलभमिति मन्वानः अपरिमाणवतन्त्रशास्त्रमहिमानं शून्यवादस्या- पादयितुकामः परमतनिराकरणपूर्वकं निरतिशययुक्तिप्रकर्ष पदे पदे दर्शयन् तत्र भवान् पण्डितकुलमूर्धण्यः महामतिर्नागार्जुन: शून्यबाद एव भगवतो बोधिसत्त्वस्य प्रतिपिपादयिषितसिद्धान्त इति प्रतिष्ठापयन् माध्यमिककारिकेति नामकं शास्वरसपिपासूनां परमटप्तिदं किञ्चित् शास्त्र प्रणिनाय इति विदितमेव विदुषाम् । पदार्थतत्त्वपOलोचन- कुतूहलसमाक्रान्तचेतसः नागार्जुनीयशास्त्रगुणप्रकर्षमुग्धाः बहवः विल पण्डितकुलशिरोमणयः यद्यपि माध्यमिककारिकां व्याख्यातवन्त: तथापि कालकरालग्रासनिपतितानां तासां तासां व्याख्यानां मध्ये केवलं यशःसुधाधवलितदिमण्डलेन वादिवारणकेशरिणा तत्र भवता चन्द्र- कोत्तिणा विरचितां प्रसन्नपदानाबों वृत्तिं विना कापि पुनपलभ्यते तत्र तत्र