सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् स ते मौलेन जनितो मौलजनयते यदि। मौलः स तेनाजनितस्तमुत्पादयते कथम् ॥६|| स उत्पादोत्पादसंज्ञक उत्पादो मौलेन जनितो यदि मौल जनयति, स मौल उत्पादोत्पादेनाजनितोऽविद्यमानः कथमुत्पादोत्- पाद जनयिष्यति। तस्मान्मौलेन जनितः सन्नु त्पादोत्पादो मौल जनयतौति न युज्यते। ततश्च परस्परनिर्वयंनिर्वर्तकत्वाभावत् स एवानवस्थाप्रसङ्ग इति नास्त्युत्पादः । स तस्य मजुव्याख्या। पूर्वकारिकायां अजनित एव द्वितीयोत्पादः मौलमुत्पाद जनयेदिति पक्षः खण्डितः। साम्प्रत तु जनितः एव द्वितीयोत्पादः मौलमुत्पादं जनयतीति पक्षान्तरस्य खण्डनार्थमाह स ते मौलेनेत्यादि । स उत्पादोत्पादाख्य उत्पादः मौलेन जनितः सन् मौल जनयतीति मन्यसे चेत् तदापीदमायात' यत्, द्वितीयोत्पादात् प्रागैव मौलोत्- पादस्तिष्ठति, अन्यथा हितीयोत्पादजनकता न सम्भवेत् । एतच्च भवन्मते न सम्भवति, यतः हितोयोत्पादेन उत्पादोत्पादाख्येन मोलः उत्पादः उत्पाद्यते इति भवन्मतम् । किन्तु द्वितीयोत्पादात् पूर्वमेव मौलोत्पादः तज्जनकतया तिष्ठेत् चेत् तदा स मौल: उत्पादः अनन्तरोत्पन्न न हितोयेन उत्पादेन जनितः इति कथ सङ्गच्छते। तस्मात् हितोयेन उत्पादोत्पादाख्येन उत्पादेन अनुत्- पादितस्य मूलस्य उत्पादस्य हितोयोत्पादजनकता कथ सिध्यति ? अतः एतदेव सिद्धान्तित यत् मौलेन उत्पादेन अजनितोऽपि हितीयोत्पादः न मौल' जनयितुं शक्नोति, नवा मौलेन जनितो वा मौल' जनयितुं शक्नोति । यथा कथमपि प्रथमोत्पादस्य जनकता द्वितीयोत्पादे न सिध्यति। तथा हितोयोत्पादस्य जनकतापि प्रथ- मोत्पादे नास्तीति सिद्धान्तितम् । तस्मात् कृतवहुप्रयासेनापि अनवस्थादोषकलङ्गः न प्रमाष्टुं शक्यते भवता ॥६॥ 10 ८