सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ मूलमध्यमककारिका तथा च ह एव 4 भवितव्यः, न तु अपृथग्भूतानां स क्वचिदपि, असम्भवात् । दृश्यते पृथग भूतयोरेव गोमहिषयोरेकाधिकरणवृत्तित्वरूपः सहभावः। विरुद्धयोरालोकान्धकारयोस्तु विरूद्धत्वादेव न तथ।। सहभावस्य पृथक्त्वसापेक्षतया रागरक्तयोरपि पृयक त्वमेवाङ्गोकत व्य- मिति तयोः सहभावोऽपि निर्वाध स्यादिति चेदत्री- च्यते-पृथक त्वे सहभावश्च त्यादि । यदि सहभावः पृथग्भूता- नामव भवितव्य इति परिकल्प्यते तदा सहभावस्य पृथक त्वा- पेक्षत्व सिद्धमिति कृत्वा रागरक्तयोरपि सहभावार्थं पृथक्त्वमेव खोकरौणयम् । तत्र पृष्टो भवान् व्याचष्टाम्, रागरक्तयो पृथक त्व सिद्धन व।। यदि तु पृथक्त्वमेव तयोर्न सिद्ध, तदा पृथग्भू- तयोस्तयोः सहभाव इति नैव वक्तु युज्यते। यदि तु पृथग्भाव: सिद्ध एव तयोरिति मन्यते तदा तु तहशात् सहभावोऽपि परि- कल्पयितु शक्य, इति सत्यमेव, किन्तु तत्रापि चिन्तनीयं यत् प्रादौ पृथग्भावे सिद्ध एव सहभावकल्पनाया: सम्भवः। गो- महिषयोः परस्परं विनाभूतयोः पृथक त्व' सहभावाधिकरण' विहाय अभ्य त्रस्थितियोगात् सिद्धम् । पुनरकनसहभावथ । । गां विनापि महिषस्य तथा महिष विनापि गोर्वर्तमानत्व सिद्धमिति तत्र परस्परं पृथक्त्वमपि निश्चितम् । ततश्च निश्चितपृथ- ग्भावयोस्तयोः क्वचिदप्यधिकरण युगपविद्यमानतया सहभावोऽपि पुनः सिद्धयति। एवञ्च सति अत्रापि यदि रागरक्तयोः पृथक्त्व खीकृत्य सहभावः कल्प्यते तदा सहभावात् प्राक् तयोः पृथग्भावः निश्तव्यः । तथाहि रागं विना रत: तथा रक्त विना च रागी यदि लब्धस्थितिको भवेत्तदैव तयोः पृथक त्वमपि प्रमाणितम् । तथा सत्येव एक स्मिन्नेव चित्त तयोः विद्यमानतया सहभावः प्रति- पादयितुं शक्यते। बस्तुतस्तु राग विना रक्तस्य तथा रक्त' विनापि रागस्य अवस्थानासम्भवात् न तयोः पृथक त्वमेव सिध्यति। प्रसिद्ध च पृथक त्वं तहलेन सहभावकल्पनापि तयो नैव युक्ता ॥६॥ Starer-479 71 5567277 faqat ota C CPTT 27 97* तथा च