सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरक्तपरीक्षानाम षष्ठं प्रकरणम् ३ वा समुपजायते । तथा सति सर्वेषां सर्वदा सर्ववस्तुजनितसुखदुःखाधु- पभोगप्रसङ्गः अपरिहरणीयः र: स्यात् । असति च पुनः सहस्तुनि केन साई मिन्द्रिय सम्बध्यते, तथा च युक्विसिद्धमिदमायात स्यात् यत् सदा- त्मना समुपस्थितेषु वस्तुषु विद्यमान न्द्रयसंस्पर्शवशात् तत्तहस्त्वनु- भवतो भवति तत्राभिनिवेशः । तदशाच्च तत्रानुरतो हि जन्तुरखिलेऽ- स्मिन् प्रपञ्च विविधकर्मफल ल शफलकमुपमुनक्ति । तथा चोक्त भगवता तथागतन-बालो भिक्षवोऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितः चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते । सोऽभिनिविष्टः सन् रागमुत्पादयति रक्तः सन् रागज हषजमोहनं कर्माभिसंस्करोति कायेन वाचा मनसा इत्यादि । तथा चोल्लिखितभगवदचनसन्दर्भनापि विषयेन्द्रियसापेक्षत्व रागस्य प्रमाणित भवेदिति। पटुतमेन्द्रिय- प्रयोगात् पुनः पुनः विषयसमुपभोगाभ्यासेन रागः समुत्पद्यते इति प्रमाणवातिककतापि निर्धारितम् । तद्यथा- दुःख संसारिण: स्कन्धा रागादेः पाटवेक्षणात् । अभ्यासान्न यदृच्छातोऽहतोजन्मविरोधतः ॥ (प्रः, वाः १११४८) ननु वातपित्तश्लेष्मणा विकारवशादेव रागादीनामुद्भवः स्यात्तथा च वातवशान्मोहः, पित्ताह षः, कफाच्च रागः समुत्पद्यत, न पुनः विषये- न्द्रियसंस्पर्शजानुभवस्तत कारणमिति चेन्न वातादीनां मोहादिव्य- भिचारित्वात । तथा च कदाचित. वातप्रकृतिकस्यापि मोहराहित्य, पित्तस्वभावस्यापि हषशून्यता तथा कफप्रकृतिकस्यापि रागराहित्य- मिह दृश्यते, नातोऽव्यभिचारित्वेन वातादीना मोहादिजनकत्वम् । तथा चोक्तम्- व्यभिचारान बातादिधर्मः प्रकृतिसकरात्। अदोषस्य तदन्योऽपि धर्मः किं तस्य नेक्षते ॥ ( प्रा.वाः १।१५० ) तथा च विषयेन्द्रियापेक्षत्व' रागस्य निष्प्रत्यूहं सिध्यति । रागस्य क्ल शस्वरूपत्वं तु सौगतमते तथान्येषामपि च मत प्रसिद्धम् । तथा चोक्तम्- ॥