पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६७ [३] विषयः पृष्ठ पतिः लिङ्गस्य वाक्यादिभ्यः पावल्यम् वाक्यस्वरूपनिरूपणं सोदाहरणम् प्रकृतिविकृतिस्वरूपनिरूपणम् १६४ वाक्यस्येतरेभ्यः प्रावल्यम् प्रकरणनिरूपगम् १६१ प्रयाजादीनां विश्वजिन्न्यायन स्वार्थत्वशङ्कानिराक ० १७० प्रकरणं क्रियाया एव विनियोजकम् १७५ प्रकरणद्वैविध्यम् १७५ विकृतौ प्रकरणस्याऽविनियोजकत्वम् १७६ विकृतौ कचित्प्रकरणसम्भवः १८० प्राप्तवाधादिविचारः १८४ पृषदाज्यस्याऽपि प्रकरणादङ्गत्वम् अचान्तरप्रकरणनिरूपणम् १९. ४ प्रकरणस्य स्थानादितः प्राबल्यम् १९३ १५ स्थानप्रमाणनिरूपणम् १९९ १० स्थानस्य समाख्यातः प्राबल्यम् २०२ समाख्यानिरूपणम् अङ्गद्वविधध्यम् २०६ ३ क्रियारूपाङ्गद्वविध्यम् सन्निपत्योपकारकाङ्गद्वैविध्यम् २०७ ६ सन्निपत्योपकारकस्गाऽऽरादुपकारकाद्वली यस्त्वम् । आरादुपकारकर्मनिरूपणम् १० १६ अङ्गानामपूर्वप्रयुक्तत्वम् २११ सन्नित्योपकारकाणामुत्पत्त्यपूर्वार्थत्वम् ११४ १३ | आरादुपकारकाणां केवलमपूर्वार्थत्वम् २१८ ३ प्रयोगविधिनिरूपम् २२० ८ • of mus :., - v. 2 __,