पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः । तह वि मे हिअअं बिसिणीपत्तगर्दै वेिअ सलेिलैं वेवदि । अबिअ दक्खिणेदरं वि णअणं बहुसो फुरदि । विदूषकः-भो वअस्स, विवाहणेवच्छेण सविसेसं खु सोहदि मालवेिआ । राजा-पश्याम्येनाम् । यैधा अनतिलम्बिदुकूलनेिचासिनी बहुभिराभरणैः प्रतिभाति मे । उडुगणैरुदयोन्मुखचन्द्रिका हतहिमैरिव चैत्रविभावरी ॥ ७ ॥ देवी-(पेत्य ) जेदै अजउत्त । विदूषकः--वैङ्कदु मोदी । परित्राजिका-विजयतां देवः । राजा-भगवति, अभिवादये । परित्राजिका-अभिप्रेतसिद्धिरस्तु । देवी-(सस्मितम् ।) अजउत्त, एस ते अमेहिं तरुणीजणसहा स्स असोओ संकेदधरो कप्पिदो । विदूषकः-मैो, आराहिओसि । १. भो वयस्य, विवाहनैपथ्येन सविशेषं खलु.शोभते मालविका.। २. जयत्वायेपुत्रः । ३. वर्धतां भवती । ४. आर्यपुत्र, एष तेऽसाभिस्तरुणीजनसहायस्याशोकः संकेतृगृहूं. ल्पितः । ५. भोः, आराधितोऽसि । स्य । तथापि मे हृदयं बेिसिनीपत्रगतमिव सलिलं वेपते। अपि च दक्षिणेतरमपि मै यनं बहुशः स्फुरति । भो वयस्य, विवाहृनैपथ्येन सविशेषं खलु शोभते भालवेिकां. नतिलम्बीत्यादि । स्पष्टोऽर्थः ॥ जयलायैपुत्रः ॥ वर्धतां भवती ॥ आ ऋ, एष तेऽस्माभिस्तरुणीजनहितस्याशेोकः संकेतगृहं कल्पितः ॥ भो, अरा