पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० मालविकाग्निमित्रे वेिआरेदि । आसङ्गिदस्स वाव अन्तं गमेिस्सं । (इति मालविकां नि वैण्यें । आत्मगतम् ) ठाणे क्खु कादरं मे हिअअं । बकुलालिका-(मालविकायै चरणं दर्शयन्ती ) अवि रोअदि ते राअरेहावेिण्णासी । मालविका-हँला, अत्तणो चलणं ति लजेमि णं पसंसेिढुं । तेण पसाहणकलाएं अििवणीदासेि । वकुलावलिका-एँत्थ अहं भतुणो सीसह्मि । विदूषकः-सुंवरेहि दाव णं गुरुदक्खिणाए । मालविका–दिट्टिा ण गविदासि । बकुलावलेिका-बदेसाणुरूवा चलणा लम्भिअ अञ्ज दाव गविदा भविस्सं । (रार्ग विलोक्य । आत्मगतम् ) हन्त, सिद्धं भे द. त्थम्।(प्रकाशम् ) सहि, एकस्स दे चलणस्स अवसिदो राअणिक्खेवो। केवलं मुहमारुदो लम्भइदवो ! अहवा पवादं एवं ठाणं । १. अपि रोचते ते रागरेखाविन्यासः । २. सखि, आत्म्न श्चरण इतेि लजे एनं प्रशंसितुभू १ तेन प्रसाधनक लायामभिविनीतासि । ३. अत्राहं भर्तुः शिष्यामि । ४. त्वरय तावदेनां गुरुदक्षिणायै । ५. दिष्टया न गर्वितासि । श६. उपदेशानुरूपौ चरणौ लब्ध्वाद्य तावद्भविता भविष्यामि । हन्त, ईसद्धं मे दूत्यम् । सखि, एकस्य ते चरणस्यावसितो रामनिक्षेपः । केवल मुखमारुतो लम्भयितव्यः । अथवा अवातमेतत्स्थानम् । मिष्यामेि । स्थाने खलु कातरं मे हृदयम् ॥ अपि रोचते ते रागरेखाविन्यासः । सखि, आत्मनश्चरण इति लजे एनं प्रशंसितुम् । तेन प्रसाधनकलायामभिविनी तासि ॥ अत्राहं भर्तुः शिष्यासि । खरथ तावदेनां गुरुदक्षिणायै । दिध्या न गर्वितासि ॥ उपदेशानुरूपौ चरणौ लब्ध्वाद्य तावद्भर्विता भविष्यामि । हन्त, रागनिक्षेप । केवलं मुखमा