पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रादिक्रमेण तदा भट्टिणो अवरद्धा, तै सॐ एव भवतुणो आणुऊलं गुणा मृए जाअरिदं } संपर्दू पुण्णमणोरहेण तुणा सामेतेण संभावइद्भवति । देची-णिउणिए, अबस्सं से सेविद अजउत्तो ज्ञाणिस्सदि । परित्राजिका-देव, अमुना युक्तसंबन्धेन चरितार्थ माधवसेनै सभजयितुं गच्छामः । देवी-अवदीए ण जुत्तै अझे परिचइढुं । राजा-भगवति, भदीयेष्वेव लेखेषु तत्रभवतस्त्वामुदिश्य स भाजनाक्षराणि पातयिष्यामः । यस्त्रिाजिका-युवयोः खेहात्परवानयं जनः । राजा त्वं मे प्रसादसुमुखी भव देवेि नित्य मेतावदेव हृदये प्रतिपालनीयम् । १. निपुणिके, अवश्यमस्याः सेवितमार्यपुत्रो ज्ञास्यति । २. अनुगृहीतास्मि । ३. भगवत्या न युक्तमसान्परित्यतुम् । ४. आर्यपुत्र, किं ते भूयः प्रियमुपहरामि । पण तदा भूत्रे अपराद्धा,तत्खश्यमेव भर्तुरनुकूलं नाम ममाचरितम्। सांप्रतं पूर्ण- नोरथेन भन्न प्रसादमात्रेण संभावयितव्येति॥निपुणिके, अवश्यमस्याः सेवितमा-

"... के ते भूयः प्रियमुपहरामि । त्वं क्षे प्रसादेत्या ि। हे देवि, त्वं में मम यस्यास्तथोक्ता भव भूटाः । एतावदेवेदमेन हृदये भगति प्रतिपालनीयमपेक्षणीयम् । इतःपरं भरतवा” '***