पृष्ठम्:मालविकाग्निमित्रम्.djvu/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
॥ तृतोयोङ्कः ॥

।तत: प्रविशति परिव्राजिकाया: परिचारिका ।

परिचारिका । आणत्तम्हि भअवदीए । जहा समाधिमदिए
देवस्स सभाअणथ्थं बीजपूरअं गेण्हिअ आ अछ्छेत्ति ।
ता जाव प्पमदवणपालिअं महुअरिअं अण्णेस्सामि ।
परिक्रम्यावलोक्य च । एसा तवणीआसोअं ओलोअन्ति महुअरिआ चिठ्ठइ । जाव णं संभावेमि ।

। ततः प्रविशत्युद्यानपालिका ।

प्रथमा । उपसृत्य। 2महुअरिए अवि सुहो देउज्जाणव्वणव्वावारो ।
द्वितीया । 3अम्हो समाहिमदिआ । सहि साअदं दे ।

10

समाधिमतिका । 4हला भअवदि आणवेदि । अरित्तपाणिणा
अम्हारिसजणेण अथ्थपइ दख्खिदव्वो । ता बीजपूरएण
सुस्सूसिदुं इछ्छामित्ति ।

१. आज्ञप्तास्ति भगवत्या । यथा समाधिमतिके देवस्य सभाजनार्थं बीजपूरकं गृहीत्वागच्छेति । तत्तावत्प्रमदवनपालिकां मधुकरिकामन्वेष्यामि । एषा तपनीयाशोकमालोकयन्ती मधुकरिका तिष्ठति । तावदिमां संभावयामि ।
२. मधुकरिके अपि सुखस्त उद्यानवनव्यापारः ।
३. अहो समाधिमतिका । सखि स्वागतं ते ।
४ हला भगवत्याज्ञापयति । अरिक्तपाणिनास्मादृशजनेनार्थपतिर्द्रष्टव्यः । तद्बीजपूरकेण ::शुश्रूषितुमिच्छमीति ।

2.B अणत्तंम्हि, A C D E वणत्तम्हि-
F om.'जहा समाधिमदिए'
4. महुआरिआ A B C D E अण्णे-
सामि
5. A मधुवरिआ; B महुआरिआ
6.A चिट्ठई B संभवेमि
8.F सुविहिदो(=सुविहित:) for"सुहो."
-B व्वणवाव्वारो - F om ०व्वण०
9.F समाहुदिआ(समाभृतिका)
here and everywhere else
throughout the work.
10. A वाणव्वेदि
11.B वम्मोरिस०- B अथ्थपई- E
दख्खि०