पृष्ठम्:मालविकाग्निमित्रम्.djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
॥ प्रथमाङ्कः ॥


विदूषकः। उपर्सृत्य। 1वेढ्ढदु भवं।
राजा। सशिरःकम्पम्। इत आस्यताम्।
विदूषकः। उपविष्टः।
राजा। कच्चिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः।
विदूषकः। 2आः पओअसिध्धिं पुछ्छ।
राजा। कथमिव।
विदुषकः। 3कर्णे। एवं विअ।
राजा।साधु वयस्य निपुणमुपक्रान्तम्। दुरधिगमसिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे। कुतः।
अर्थ सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि॥९॥

।नेपथ्ये।

अलमलं बहु विकथ्य। राज्ञः समक्षमेवावयोरधरोत्तरव्यक्तिर्भविष्यति।
राजा। सखे त्वन्नीतिपादपस्य पुष्पमुद्भिन्नम्।
विदूषकः।4फलं वि देख्स्विस्ससि।

।ततः प्रविशति कञ्चुकी।

कञ्चुकी। देव अमात्यो विज्ञापयति। अनुष्ठिता प्रभोराज्ञा।

१ वर्धतां भवान्।
२ आः प्रयोगसिद्धिं पृच्छ।
३ एवमिव।
४ फलमपि द्रक्ष्यसि।

1. ABC वट्ठदुः
5. AE आ for आः
13. A B C D E बहुविकत्थनेन.
16.AC देख्खिस्सति; F दख्खिससि
18. F reads काञ्चुकेयः and retain
the same for everywhere
subsequently.