पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
॥ पञ्चमोङ्कः ॥
देवी । १अम्हो राअदारिआ इअं । चन्द्रणं ख्खु मए पादुआ-
परिभोएण दूसिदं ।
राजा । अथात्रभवती कथमिवेत्थंभूता ।
मालविका। निःश्वस्यात्मगतम् । २विहिणो णिओएण ।

05 द्वितीया । ३भट्टा सुणादु । दाआदवसंगदे अम्हाणं भट्टदारए

माहवसेणे तस्स अमच्चेण अज्जसुमइणा अम्हारिसं परिअणं उझ्झिअ गूढं अवणीदा एसा ।
राजा । श्रुतपूर्वं मयैतत् । ततस्ततः ।
उभे । ४एत्तिअं एव्व । अदो वरं ण आणीमो ।

10 परिव्राजिका । अतः परमहं मन्दभागिनी कथयिष्यामि ।

उभे । ५भट्टिदारिए अज्जाए कोसिईए विअ सरओओ सुणीअदि ।
मालविका । ६णं सा एव्व ।

१. अहो राजदारिकेयम् । चन्दनं खलु मया पादुकापरिभोगेण दूषितम् ।
२. विधेर्नियोगेन ।
३. भर्ता शृणोतु । दायादवशं गत आवयोर्भर्तृदारकै माधवसेने तस्यामात्येनार्यसुमतिनास्मादृशं परिजनमुज्झित्वा गूढमपनीतैषा ।
४. एतावदेव । अतः परं न जानीव: ।
५. भर्तृदारिके आर्यायाः कौशिक्या इव स्वरयोगः श्रूयते ।
६. ननु सैव ।

1. A B C D E अहो for अम्हो."
3. B अथ तत्र°.
4. D णीओएण.
6. B अमाच्चेण- D E F अ-अ.
7. B C D उझ्झिआ.
8. B omits ततस्ततः”
9. D E एत्तयं.
ll. A B Cभट्टार;DE भट्ट°-D E
F अ-आए.-A c कोसीइए;
B कोसिइए; D कोसीईए.
A सूरओओ BC D सरिओओ.
--F omits सुणीअदि .