पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
॥ मालविकाग्निमित्रम् ॥

। ततः प्रविशत्युद्यानपालिका ।

उद्यानपालिका । उवख्खित्तो मए किदसक्कारविहिणो तवणीआसोअस्स भित्तिबन्धो । जाव अणुठ्ठिअणिओअं
अप्पाणं देवीए णिवेदेमि । परिक्रम्य । अहो देव्वस्स अणुकम्पणिज्जा मालविआ । तस्सिं . तह चण्डिआ देवी ३
इमिणा असोअकुसुमउत्तन्तेण पसादाहिमुही भविस्सदि।
कहिं णु ख्खु भवे देवी । विलोक्य । एसो देवीपरिअणभ्भन्तरो किवि जदुमुद्दालच्छिअं चीरमञ्जूसं करे गेण्हिअ
कुज्जो. सारसओ चउस्सालादो णिक्कमेदि । पुछ्छिस्सं
दाव णं ।

। ततः प्रविशति यथानिर्दिष्टः कुब्जः ।

उद्यान° । उपसृत्य । २सारसअ कई पथ्थिदोसि ।

१. उपक्षिप्तो मया कृतसंस्कारविधेस्तपनीयाशोकस्य भित्तिबन्धः । यावदनुष्ठितंनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डिका देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादाभिमुखी भविष्यति । क्व नु खलु भवेद्देवी ।
एष देवीपरिजनाभ्यन्तरः कामपि जतुमुद्रालाञ्छितां चीरमञ्जूषां करे गृहीत्वा कुब्जः
सारसकश्चतुःशालाया निष्क्रमति । प्रक्ष्यामि तावदेनम् ।
२. सारसक कुत्र प्रस्थितोसि ।

2. B D E तवणीया.
6. F omits “ इमिणा."—F °कुसुम-
थ्थवएण.
7. F देवीए परि°.  [बन्धनं.
8. A BC जव;F" जउ- F' चीर
9. F सारओ (= सारकः), and re-
tains the same form of the
proper name in the suc-
ceeding speeches. ---A B C
पुछ्छिसं.