पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूऽदिनिवामम् १७ । मूसिंख्या-वातादिभिः शोणितेन मधेन च विषेण च । षट्स्वप्येतासु पित्तं तु प्रभुत्वेनावतिष्ठते ॥६॥ तृषितो मोहमाप्नोति-इति वचनात् तृष्णायामपि मोहसम्भवात् तृ. ष्णाऽनन्तरम् मूर्छानिदानमाह-क्षीणस्येति। क्षीणस्य कृशस्य, बहुदो- षस्य-दोषसघातयुक्तस्य, होनसत्त्वस्य-सत्वगुणशून्यस्य, वा पुंसो वेगा- घातादिभिः कारणैः, दोषाः- वातादयः, यदा करणायतनेषु-इन्द्रियावधि- ष्ठानेषु, बाह्येषु-चक्षुरादिषु, आभ्यन्तरेषु-मनोवहेषु स्रोतस्सु च निवि- शन्ते सदा मानवाः माः, मूर्च्छन्ति-अचैतन्यं यान्ति, सुखदुःखव्य- पोहकृत् - सुखदुःखादिविनाशकृत् , तमः तमोगुणोऽशानकारणम् , अभ्यु- पैतिबद्धते, मोहो मूच्छेति पर्यायाभिधानम् । सामूर्छा, षड्विधा-वाता- दिभिस्तिस्रः, रक्तेन चैका, मधेन चैका, विषेण चैका, एवं पट् , पसासु मूर्छासु पित्तं प्रभुत्वेन-प्राधान्येन, व्यापकत्वेनेति यावत् । तेन सर्वत्रानिलजादावपि पित्तसम्बन्धः ॥१-५॥ मूच्छापूर्वरूपं-इत्पीडा जम्भणे ग्लानिः संज्ञादौर्बल्यमेव च । सर्वासा पूर्णरूपाणि यथास्वं च विभावयेत् ॥ ६ ॥ पूर्वरूपमाह-हृत्पीडेत्यादि । संज्ञादौर्बल्यं - सम्यग्ज्ञानाभावः, यथा- स्नं यथादोष, विभावयेत्-जानीयात् ॥६॥ वातमूर्छा-नील वा यदि वा कृष्णमाकाशमथवाऽरुणम् । लक्षणम्-पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ॥७॥ वेपथुबानमर्दन प्रपीडा हृदयस्य च । काश्य पयावारुणच्छाया माये वातसम्भवे ॥८॥ वातजामाइ-नीलमित्यादि । वातसम्भवे-अनिलजे, मूर्छाये मूर्छा- रोगे, पतानि लक्षणानि भवन्ति । नील स्निग्धकृष्णं, कृष्णं रूक्षकृष्णम् , अरुणम् -ईपल्लोहितवर्ण शीघ्रं प्रतिबुध्यते वायोराशुकारित्वात् । श्यावारुणा छाया-कान्तिः, शरीरस्य ।। ७-८ ॥ पित्तमूर्छा-रक हरितवर्ण वा वियत्पीतमथापि वा। लक्षणम्- पश्यस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ॥९॥ सपिपासा ससन्तापो रकपीताकुलेक्षणः । संभिन्नवर्चाः पीताभो मूळये पित्तसम्भवे ॥१०॥ . ATO