पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषनिदानम् ६९। २२७ जजमविषस्य सामान्यलिङ्गमाइ-निद्वामित्यादि । लोमहर्षणम् - रोमा- तः। स्पष्टमन्यद ॥३॥ पूर्व स्थावरविषस्य प्रकरणम्- विषदातृ-ङ्गितको मनुष्याणां वाक्चेष्टामुखनकौः। रूपम्-जानीयाद्विषदातारमेभिलिङ्गश्च बुद्धिमान् ॥ ४॥ विषदातृज्ञानोपायमाह-इङ्गितज्ञ इत्यादि । इङ्गितम् -अभिप्रायं जा- नातीति-इणितज्ञ:- बुद्धिमान् , मनुष्याणामभिर्वक्ष्यमाणै लिगकचेष्टामुख- वैकृतैश्च बिषदातारं जानीयात् ॥ ४॥ न ददात्युत्तर पृष्टो विवक्षुर्मोहमेति च । अपार्थ बहु संकीर्ण भाषते चापि मूढवत् ॥५॥ हसत्यकस्मात् स्फोटत्यङ्गुलीविलिखेन्महीम् ॥ वेपथुपचास्य भवति त्रस्तश्चान्योऽन्यमीक्षते ॥ ६ ॥ विवर्णवक्त्रोऽध्यानच नौः किचिछिछनत्यपि। आलभेतासन दीनः करेण च शिरोरुहम् । वर्तते विपरीतं च विषदाता विचेतनः ॥७॥ विषदाता किं कुरुते ? तदाह-न ददात्युत्तरं पृष्ट इत्यादि । अपार्थकम् अनर्थकम्। सङ्कीर्णम् - अस्फुटम् । अकस्मात् कारणमन्तरेण । शिरो. रुहं-केशम् आलभेत । शेषः सुगमः ॥५-७ ।। मूलपत्रविष-उद्वेष्टन मूलविणैः प्रलापो मोह एव च । यो रूपम्-जम्भणं वेपनं श्वासो मोहः पत्रविषेण तु ॥ ८॥ फलपुष्पवि-मुष्कशोथा फलविगैर्दाहोऽन्नद्वेष एव च । षयो रूप-भवेत पुष्पविश्छदिराधमान श्वास एव च ॥९॥ स्वक्सारनिर्यासविषरूपम्- त्वक्सारनिर्यासविरुपयुक्तैर्भवन्ति हि। मास्यदौर्गमध्यपारुष्यशिरोरुकफसंचवाः॥१०॥ क्षीरविषरूप-फेनागमः क्षीरविजैविभेदो गुरुगात्रता ॥११॥ धातुविषरूप-इत्पीडन धातुविमच्छा दाहश्च तालुनि । प्रायेण कालपातीनि विषाण्येतानि विदिशेत् ॥१२॥ मूलादिविषाणामनवधानादिवशेषवशादुपयुक्ताना प्रत्येकं लक्षणमाह-उद्दे-