पृष्ठम्:महासिद्धान्तः.djvu/50

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 4 ) इदं पुस्तकं गोविन्ददैवज्ञलिखेतपुस्तकस्य प्रत्यन्तरमस्ति । यतःस्त्रयोदशाध्यायान्ते पुस्तकशोधकः- ' ‘नगरसतिाथामेतशाके कार्तिकशुले हरेस्तिथौ सौम्ये। गोविन्दो दैवल्लो व्यलिखत् सिद्धान्तमार्यभटर्सक्षम् ।” इति स्वहस्ताक्षरर्विलिलेख (गोवेन्ददैवज्ञार्थ गणकतरङ्गिणी विलोक्या ) इदं पुस्तक पुस्तकान्तरानुसारेण संशोधित चास्त, अत इदमेकमेव पुस्तकद्वयपाठ बोधयति । अस्यान्ते लेखकेन स्वलिखनकाल: ‘संवत् १९९०? लिखितः । एशियाटिकसोसाइटीपुस्तकं ‘ए.? संज्ञकं विनायकशास्त्रिमहाशयपुस्तकं च *वि.? संज्ञकं बोध्यम् । एवं पुस्तकपञ्चकवलेन महागणितप्रयासेन च मया सर्वान् ब, व, भ, म-इत्यादिवर्णभ्रमजान् भ्रष्टपाठन् संशोध्य विद्वजनरज्ञनाय वा.. सनासहितं तिलकं च विरचय्यायं महासिद्धान्तो मुद्रितः'। : अत्रान्ते मया विदुषां सौकर्याय ग्रन्थाध्यायस्थविषयानुवर्णनं ग्रन्थनिर्माणकालादिकं च विस्तरतो निरूपितं यस्याङ्गलभाषानुवादश्च यूरप्पदेशीयविद्वज्जनानरीक्षणाय तत्रैव स्थापितः । एवं महताऽऽयासेन मुद्रितमपीर्द पुस्तक बुद्धिमद्धिर्मुहुर्वेविच्य परिस्करणीयामिति प्रार्थयते । | g--۹-۹۰ } सुधाकरद्विवेदी ।