पृष्ठम्:महासिद्धान्तः.djvu/47

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ भूामका ॥ महासिद्धान्तस्य प्रथम-द्वितीयसंज्ञं पुस्तकद्वयं मत्सविधे आसीद्यत्र बहुत्राशुद्धिं दृष्ट्रा , कलिकाताअशियाटिकसोसाइटी-पुस्तकालयान्मया प्रार्थनयां तत्रत्यं पुस्तकं प्राप्तम् । तत्रापि प्रायः सर्वत्रैव भ्रष्टपाठं विलोक्य मया नियमानुसारेण क्याम्ब्रिज- ट्रिनिटीकालेज-पुस्तकालयस्यै पुस्तकं याचितम् । किन्तु*तदुत्तरपत्राइहुमूल्यलभ्यं तद्विज्ञाय तत्राध्यशुद्धिप्राचुर्यभयात् तदानयनावमुखोऽहमभवम् । एतस्मिन्नवसरे मया काशीत्थसुहृद्वरश्री ३ विनायकशाखवेतालमहाशयेभ्यश्वेको पुस्तको यच्चोदयपुरात् तैर्महाशयैरानीतं प्रायः शुद्धमुपलब्धम् । - • 8 х. L. 1417. TRINITY COLLEGE LIBRARY, - CAMBRI TIGE, 3rd August 1909. SIR, In reply to yours of 30th July, enclosing request from the Government of India respecting MS. R. 15.99, I beg to state that I can do nothing in the natter without the authority of the College Council, which will probably not meet till October next. Meanwhile, I would suggest that as the MS. in question is not a very long one, the Professor might have rotary bromide photographs made of the whole at a reasonable charge, which would be more satisfactory than sending the MS. itself to India. The Oxford University Press is in the habit of doing such work for the Library. | Yours etc., ( Sd). W. W. GRAG, Lll BRA RIAN. The Under Secretary of State of India.