पृष्ठम्:महासिद्धान्तः.djvu/3

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीसीतासहितं सतीपतिनुतं मार्तण्डसद्धेशज विश्वामित्रचारित्रपालनपरं श्रीलक्ष्मणाराधितम् । कैवर्त्ताधिपगृध्रवृद्धशवरीसेवावशं भूषितं । नानारत्नवरैः स्मरामि मनसा साकेतनाथं प्रभुम् ॥ श्रीमदार्यभटप्रणीते महासिद्धान्तेऽष्टाद्रशाध्यायाः सन्ति । तत्र प्रथमाध्याये-- ♚आदौ संरूयाद्योतनसङ्केतमुक्त्वा ग्रहाणां भगणादयः कल्पकुदिनादिमानाने च लिखितानि। भगणानां पाठे ११लोके सर्षीणां । भगणाः १५&&&८ ! अयनप्रहस्य च ५७८१५&एते पठिताः सन्ति । ससर्षिभगणाः १५&८ ससविंशतिगुणा जाताने कल्पे समर्षिभुक्तानि नक्षत्राणि=१५&८x २७ । ऎतैः कल्पसौरवर्षेषु भक्तेषु A Gooooooo we • oo oo o o स्ट्रक्sधन क्षत्रभोगे सौर o hvyYv,* < x Rv Quvy“, zX R to ooooo o ጝዔ°እዔ% 8ረ ܩܒ wn à . ER o 0 a.o. oo o tܬܘ̈ܗ-ܚܸܖܬܧܝܫܘܠܪܺܝܗ o भोगे सौरवर्षोणि=~=१०० । अतः ‘एकैकस्मिन्नृक्षे शतं o o o o o शर्तते चरन्ति वर्षीणाम'इति वृहत्संहितावचनानुसारेणकल्पे सप्तर्षिभगणाः =१६०eeae । एभ्यः संख्याद्वयेन न्यूना अाचार्यभगणाः सिध्यन्तीति । । बृहत्संहितानुसारेण शकार्दी युधिष्टिरराज्यवर्षाणि=२९२१, शकादैी कालगतवर्षौणि=३१७९। अतो इयोरन्तरेण युधिष्ठिरराज्यसमये कलिगतवर्षीण=३१७९-२५२६=६५३ । पराशरस्य पुत्त्त्रो व्यास इति महाभारते प्रसिद्धा कथा अतो 'महाभारतसमय `एव पराशरसमयः पूर्वोनीतकलिगतवर्षसमः साधषट्शतवषासन्नः ६९३ dea1011:་བཟ༣ཊའི་ཊང་། अत्र यदि सप्तर्षभगणा इयाधिकाः स्युस्तदा नक्षत्रैक ० २ श्लोकस्य मदीयस्तिलको विलोक्यः । अयं स्रङ्केतश्च लघु-भार्यभटीयस्ताद्भिन्नः ॥