पृष्ठम्:महासिद्धान्तः.djvu/107

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पराशरमताध्यायः । । “ጻጂ 9 ༣༠ ზo O - -ar -- - Yoo Yo so ८३८ १०५ حساس مس - مه ۹ ه گ ey 4 stir - o ८३८ १०५ × ६० × ६०' t ४०१० ४०१० × १७७५१५७२६६२५ * १° --१६७६२१ × २ x ६०" & Yoo Yo x & RY Revs w ༅། ཅ ༢༽ ྾ ༢ ྾༄” ९ ' ४०१० ४०१ × ७८८९५८७८५ ”१ ܘ ܟ ܘ q R Yoo Yo X vsee & a vset १६७६ २१ × ८ Yo X vs 6 & 2 vs & N fra NVM a अत: 'एते रविसावनादेनेरेका विकला ऋर्ण मवति ৭ দি ৩ টি, ২৭ × প্ৰ ४३२००००००० × ४०१ × ७८८९५८७८५ व! : vs R' x 4 x \s\s', suvoo oo Yoo o ox y o go o oc XY T १६७६२१ × २ T १६७६२१ o & R \so o o o १५४४५५ a SY - ܚ-ܟܚܫܚ . १६७६ २१ ጝ & Vs & ኛ ፃ = ६४६ ( स्वल्पान्तरात्) एतैः ۹۵ .. इद खण्डद्वयम सौरवैपैरेका विकला ऋर्ण भवति'। अत + हर्गणगुणमंशाद्यं चन्द्रतुङ्गं भवति तत्र –ः- इदं विकलात्मकफलं हीनं वास्तवचन्द्रमन्दोच्चमानं स्यादित्युपपन्नं सर्वम् ॥१९॥ कघनिहतो द्विः कनर्साधीधै सेतै क्रमार्कुतोशैक्यम् । पातः स्यात कूष्ट्राब्दाद गमकधभक्तासविकलाढ्यम् ॥१६॥ (भघ्रगणो द्विः कनसीधधै सेतै क्रमाद्धृतोऽशैक्यम् । पातः स्यात् क्रूम्राब्दाद्रजकगमै आप्सविकलाढ्यम् ॥१६॥) भनगणश्चतुर्गुणशेषाहर्गणे द्विः स्थाप्यः । एकत्र कनसोधीपैः १०७९९ अन्यत्र सेतैः ७६ क्रमेण हृतः । फलांशानामैक्यं क्नून्नाद्दश