पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी तदायत्तं मलं मायीयम् । कर्मणा पुण्यपापैवासनात्मना सम्भूतं कार्मणम् । अणुनीम पूर्णाहम्भावपरामर्शशून्यत्वात् सङ्कुचितम्मन्यो जीवः । तद्भाव एवाणवम् । तच्चानात्मन्यात्मज्ञानमात्मन्यनात्मज्ञानं च । एतदाशयेनैव हि श्रीशिवसूत्रेष्वकारप्रश्लेषाप्रश्लेषाभ्यां चैतन्यमात्माज्ञानं बन्ध इत्युक्तम् । यदुक्तं श्रीतन्त्रालोके - है "चैतन्यमात्माज्ञानं च बन्ध इत्यत्र सूत्रयोः । संश्लेषेतरयोगाभ्यामयमर्थः प्रकाशितः ।।” इति । परमेश्वरो हि ज्ञानक्रियारूपतया प्रकाशविमर्शस्वभावः । तस्य च ज्ञातृत्वे वित्रत्वे चैकतरस्मिन्नप्यपरामृश्यमाने मलमाणव नामोत्पद्यत इति तात्पर्यार्थः । यथा श्रीप्रत्यभिज्ञायां - "स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥” इति । सर्वोऽपि मलोल्लासः "मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ।" इति श्रीमालिनीविजयोत्तरस्थित्या स्वपरामर्शानौन्मुख्य मात्र स्वभावः । स च “औष्ण्यं हुताश इव शीतलिमानमिन्दौ शय्यासु मार्दवमिवाश्मसु कर्कशत्वम् । बाह्येषु मोहमिव योगिषु च प्रबोधं स्वातन्त्र्यमस्ति हि नियन्त्रयितुं महन्मे ॥” इति संविदुल्लासस्थित्या पारमेश्वरस्वातन्त्र्यमेवेति विवेकः । एतेन "एकोऽप्यनेकशक्तिर्दृक्क्रिययोश्छादको मलः पुंसाम् । तुषकम्बुकवद् ज्ञेयस्ताम्राश्रितकालिकावद् वा ॥ " इत्यादिना मलो नामात्मगतं किञ्चिद् द्रव्यमित्याचक्षाणाः प्रत्याख्याताः । तत्र चोक्तमलत्रयोपरक्ताः सकला मायातत्त्वान्तराळवर्तिनः । देवादय- श्राणवकार्मण मलद्वयानुबद्धाः प्रलयाकलाः । आणवे च तेषामात्मज्ञातृ- 'पात्म' ग. पाठ:. २. 'वे' क. पाठ: