पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमारी किंचित् कल्लोलाभावे मेळापेपरिस्फुरणम् । उपर्युपर्युद्रिक्तकल्लोलकल्पनायां मैन्त्रोन्मेषः | चन्द्रोदयादेवि कुतश्चित् प्रवृद्धिहेतोर्वेलोलङ्घनादिरुत्कूलः क्षोभकोलाहलो ज्ञानसिद्धोदय इति । ततश्थ ज्ञानसिद्धाः प्रमेयांशतया पर्या- लोचनीयाः । मन्त्रसिद्धाः प्रमाणमयत्वेन । मेळापसिद्धाः प्रमात्रात्मकतया । शाक्तसिद्धास्तदवच्छेदव्य पोहेन शुद्धप्रभातृतया। शाम्भवसिद्धान्थ पूर्णसं- वित्स्वातन्त्र्यमयपरमशिवभट्टारकस्वरूपतयेति । अथ शाम्भव्यादीनां वामे- श्यादितादात्म्यद्योतकः शाम्भवसिद्धासु वानेश्याः पात इत्यादिक्रमेण पञ्च वाहवृन्दचक्रयोरैकात्म्यानुसन्धानं पात इति पातप्रकारः । एवं सृष्ट्या- दिक्रमेऽपि पातोऽनुसन्धेयः । यथोक्तं श्रीक्रमसिद्धी -- “संवित्क्रममिमं देव! शृणु वक्ष्यामि सुन्दर ! | सृष्टिं स्थितिं च संहारानाख्याभासास्वरूपकम् || ज्ञानमात्रं च मेळापं शाक्तं शाम्भवसंयुतम् ।" इति । यथा श्रीक्रमसद्भावे - w "ज्ञानं सृष्टि विजानीयात् स्थितिर्मन्त्रः प्रकीर्तितः । संहारं तु महाकालमेलापं परमं विदुः ॥ अनाख्यं शक्तिरूपं तु भासाख्यं शम्भुरूपकम् । पञ्चप्रकारमेतद्धि विज्ञेयं तत्त्वदर्शिभिः ॥” इति । अनिकेता नाम ज्ञानसिद्धादीनां भावक्रमप्रातिलोम्यात् तत्तल- मेयत्वादिविकल्पविक्षोभव्युदासेन परमप्रतिष्ठाभूमिप्राप्तिपारिशेष्यपरामर्श इत्यष्टधा विभागः । तत्र ज्ञानसिद्धानां षोडशविकारप्रथामय्यः । मन्त्र- सिद्धाश्चान्तर्बहिरिन्द्रिय परिस्पन्दवासनास्वभावाः । इन्द्रियाणि च सर्वा- नुस्यूतमहङ्कारमुपादाय द्वादशोपलभ्यन्ते । तेषां च कदाचिदात्मस्वरूपाद- वरुह्य विषयावगाहनवैचित्र्यादन्यदा विषयेभ्यः प्रत्यावृत्य स्वात्मविश्रान्ति- मात्रव्यापृतत्वाच्च प्रकारद्वयोपपत्त्या द्वैविध्यमस्ति | तन्निबन्धनश्च तद्वासना- रूपाणामासां चतुर्विंशतित्वोल्लासः । मेळापकसिद्धास्तु प्रमातृपरमार्था इत्यु- क्तम् । तत्र प्रमातॄणामयं स्वभावः यज् ज्ञानसिद्धात्मकं प्रमेयजातं मन्त्र- १. 'पकस्फु' ख. पाठः २. 'मात्रोन्मे' ग. पाठ: ३. 'कालेऽपि', ४. क्रं म' क. पाठः