पृष्ठम्:महाभास्करीयम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० पक्षान्तात्परतः ' सोमो हरिजादुपरि स्थितः । इष्टकालत्रिलग्नोत्थैः प्रमाणैः परिलिख्यते ॥२३॥ कोटि: पूर्वाग्रतः कार्या भुजा याम्योत्तरायता | अग्रे कोटिशिरःस्पृक्क" कर्णसूत्रं प्रसार्यते ||२४|| पूर्वतः कर्णसूत्रेण सितमानं प्रवेशयेत् । असितं' वा पराद्भागं शीतांशोः परिलेख ॥२५॥ अथवाऽदये कार्य तत्कालेन्द्रर्कसम्भवैः । सितासितस्य पूर्वोक्तं दृश्यकालोऽभिधास्यते ॥२६॥ षड्रराशियुक्त सूर्येन्दुवैवरादुदयासवः" । अविशिष्टाः सिते पक्षे दृश्यकालोऽप्यतः परम् ||२७|| चक्रार्धयुततीक्ष्णांशोश्च॒न्द्राच्च करणागतात्” । अविशेषान्तरप्राणैनिशीथे दृश्यते शशी ||२८|| अस्तकालविलग्नेन्द्वोरन्तर प्राणजन्मना" । कालेन लग्नशीतांशू " कृत्वा भूयोन्तरासवः ॥ २९॥ पूर्वकालेन ते योज्याश्चन्द्रे" लग्नाधिकेऽथवा "।:- विश्लेषो वाऽन्यथा यावत्तुल्यकालोदयेन्दवः ॥३०॥ इत्थं कर्मक्रमावाप्त काले नामृत तेजसः । रश्मिभिः पूरयन्नाशां निशीथे दृश्यते शशी ।।३१।। अस्ताद्रिमस्तका रूढ़तिग्मांशुंगतभागतः । स्वदेशे भोदयप्राणा“ ग्राह्या यावन्निशाकरम् ॥३२॥ तेष्वहर्मातशुद्धेषु रात्रौ व्युष्टेषु चन्द्रमाः । दृश्यते त्वविशिष्टेषु तस्मात्तानविशेषयेत्” ॥३३॥ [ महाभास्करीये, १९ कालोच्युतःपरम् C. C. १५ योज्याश्चन्द्र C. ' पक्षान्तात्परितः A, B; पक्षात्परत: C. लग्नोक्तैः C. * पूर्वंगता A, B; पूर्वाश्रतः C. 19 ७ वापरभागात् C. ८ °ऽभिधार्यते A, B. १० • वैपरादोदयासवः A, B; °वैवराभोभयासवः C. " दृश्यकायोस्यतं वरम् A, B; दृश्य- १२ चरणागतात् C. १३ विलग्नेन्दो C. १ कालोन लग्नशीतांशो: १६ केरवी A, B. १७ °येनवः A, B. देशभेदोदयाप्ररणा A, B. स्वे स्वे शोभोदयप्रारणा C १९ यावन्निशाकृत: A; यावन्निशाकृता: B. परिशुद्धेषु A. B. १९ तस्मात्तानपि शेषयेत् C. २० हरिमादुपरि A, B. • इष्टकालवि- ५ ' तदग्रे कोटिशिरःस्पृक् C. अन्वितं A, B.

  • Verse 26 is missing from C.

रात्रे C.