पृष्ठम्:महाभास्करीयम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः] ७ 'बिन्दुषड्ढ़ते विलिप्तिका विदुः सर्वमेव योज्य गण्यते बुधः ॥३६॥ । अष्टाहते शरयमाश्विहृते कलाः स्यु- देहे तथा त्रिशतभक्तविलिप्तिकाश्च । युक्त्वैतदेव'मुभयं शनिरत्र गण्य - स्त्रिशल्लवो रविभवो धनमत्र कार्यम् ॥३७॥ द्विकनिघ्ने ग्रहदेहे स्वविंशभागरहिते" तु लिप्ताद्याः । पञ्चाशदंशविकलाः क्षेप्या भौमो रवेरर्धे ॥३८॥ द्वियमघ्ने ग्रहदेहे शरनगरामोद्धृते' तु लिप्ताद्याः । सुरनाथगुरोर्नोगो रविभोगद्वादशांशयुतः ॥३९॥ राशित्रयं क्षिप निशाकरतुङ्गमध्ये "पातं निपात्य भगणात्" क्षिप राशिषट्कम् । त्रैराशिकागतदिनेषु च रूपमेकं व्यावर्णयन्ति गणका भटशास्त्रचित्ताः ॥४०॥ भूदिनेष्टगणा"न्योन्यभक्तशेषेण भाजितौ । हारभाज्यौ दृढौ स्यातां कुट्टाकारं तयोविदुः ॥४१॥ भाज्यं न्यसेदुपरि हारमधश्च तस्य खण्डयात्परस्परमधो विनिधाय लब्धम् । केनाऽऽहतोऽयमपनीय यथाऽस्य शेषं" भागं ददाति परिशुद्धमिति प्रचिन्त्यम् ॥४२॥ "आप्तां मति तां विनिधाय वल्ल्यां "नित्यं ह्यधोऽधः क्रमशश्च लब्धम् । 'विन्दुषड्ढते विलिप्तिकां विदुः सर्वमेव योज्यते A; विन्दष......... ते विलिप्तिक द्विदस्सर्वमेव योज्यते B. २ त्रिदशभक्तविलिप्तिकाश्च A, B; सदातिशतभक्तविलिप्ति- काश्च C. 'मुक्त्वैतदेतदुभयं A; मुक्त्वैतदेवमुभयं । C. गण्याः A, B. स्वविंशद्- भागरहिते A, B. 'पञ्चाशद्दशविकलाः A, B. "क्षेप्यो A. 'रवेरर्थे C. 'शरी- गरामोद्धृते C. वातं निपात्य B. १५ 'भगणान् C. १२ त्रैराशिकागतगुणेषु A. "प्रावर्त यन्ति C. "भूदिनेष्टगुणो A, B; क्ष्मादिनेष्टगणा C. वल्यः A, B. "तेनाहतो. धमपनीय A, B. १७ The reading स्वशेष in place of 'स्य शेषं has been mentioned by Govinda Svami in his commentary. “प्रचिन्त्य A, B. अवेच....."तिनां A; अर्वञ्च तिन्तां B. २० नीतं A. ४ १५