पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठं. पतिः. मुद्रितपुस्तकपाठः. २०४ ४ स्खले । शाला ,, ९ तले ॥ पृष्ठे ग. पाठः. स्स्थले। तयोर्मध्ये चतुयंशे कर्तव्यं स्वस्तिकाकृति ॥ शाला तले ॥ त्रिपञ्चषोडशारनितारा द्वौ द्वौ प्र. वर्धयेत् । त्रिचतुभ्यन्तरं विंशात् पञ्चधोक्तं .. विशालके । नवपञ्चकरन्यासद्विद्विहस्तविवर्ध- नात् । आपञ्चोत्तरषन्तं षष्ठाप्यष्ट्यं च विस्मृतम् ।। चतुश्शालविशालां तु नवविंशति- संख्यया । आद्यद्विसस्यमानं तु सौरुवृताकण. वान्वितम् ॥ विस्तृताक्षणकं शेषं कुर्यादत्र यथो- चितम् । आद्यशं सर्वतोभद्रं द्वितीयं वर्धमान- कम् ।। तृतीयं स्वस्तिकं चैव सन्ध्यावर्त चतुर्थकम् । पञ्चतं रुचतं विद्याच्छालानामभि- धानकम् ॥ तत्तदुक्तविशालेन जं स्याश्चतुरश्र- कम् । तथ्यासं द्विसप्तेनदिक्यं जात्यथ तं मतम् ॥ चतुहीं स्तादिकं छन्दं विकल्पं षट्- करादिकम् । 333