पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठं. पशिः. मुद्रितपुस्तकपाठः. ग. पाठः. १४० १५ लम्बपञ्जरमीरितम् । तस्मिन् वल्लभपञ्जरम् । १५२ ११ म्भोमन्दिरमुत्तमम् ।। म्भोर्वा सनातनम् ।। १५३ ११ रि वेधविहीनबन्धम् ।। रि स्वस्तिकबन्धयुक्तम् । १४४ १४ शक्षममु शस्थलमु ११५ १६ पूर्व तैमें पूर्वोक्तैमें , २० वा (पि? द्वि) त्रि वा द्वित्रि १४७ १९ सा (म ? लं) म नाम म १४९ ९ सार्घहस्तावधिर्यावत् पादार्थहस्तमानात् १५० ८ लके । क्षुद्रे लके । हस्ता) वाजजन्मोच्चं तस्य त्रि- त्यङ्गलक्षयात् ।। महामर्यादिभित्त्यन्त- मेवं युञ्जीत बुद्धिमान् । क्षुद्रे , १० तुर्मात्रैया तुर्मूला १५१ १९ ऋभभागे युम्भागे १५४ ८ पीठोत्सेधे दरोत्सेधे , १७ मुनिभिः ।। वृष मुनिभिः ।। पूर्वोक्तप्रकारेण युक्त्या तत्रैव योज- येत् । चलरिको मनुष्याणां वासेष्टवमुदीरि- ताः ॥ प्रथमावरणाद्यावत् त्रिप्राकारान्तमा- घृताः । यथेष्टककुभिरि युक्त्या युक्त्या त्रिणी मतम् ।। परिवारविमानादि तत्तदुक्तिविधिः क्रमात् । कुर्यात् पूर्वोक्तनीत्या तु प्रासादाभि- मुखान्यपि ॥ नृत्तमण्डपपीठादिपरिवारा बहिःपु- स्नानार्थ मण्डपं वाथनत्तमण्डपमेवा। 323