पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठं. पहिः. मुद्रितपुस्तकपाठः. ग. पाठः. ११८ ८ विष्टिसर्वान् स कर्मणि। विशेषान् सर्वकर्मणि। ,, १७ से विहारशालके ॥ वैवाह्मण्डपे ॥ ११९ ५ तत्रैवाविकले द्रव्ये तत्रैव सकलं द्रव्यैः ,, ११ न(को ? गो)कु नगोकु १२१ १ लताः । फलिके पञ्च लकम् । एकद्वित्रिचतुप्पश्चषदंशाशैकभूमितम्।। पञ्चषट्सप्तभागं तु द्वितलस्य विधीयते। सप्ताष्टनवभागं तु दशैकादशभागकम्।। त्रितलस्य विधातव्यं भागमेवं प्रकी- र्तितम् । त्रिचतुःपञ्चषण्मासं पदविष्कम्भमि-

  • प्यते ॥

सपादं सार्धपादोनद्विगुणं त्रिगुणं तु वा। वारस्तम्भस्य विस्तारं पश्च षट् चतुरं तु वा ॥ अथवा पादविष्कम्भं पादोच्छेदवसो न वा । तत्पादोदये धातवसुनन्ददशांशकैः।। एकैकपादविष्कम्भं दारुदस्यवतत्ततिः। रसमुनिवशभागे स्तम्भतुशांशकोनं हृढतरमिति चोक्तं चोन्नतं वेदिका- याम् । तदुवयुगगवेय॑ण्वं समधं द्वयमुपरि च बन्धं शेषभागं कथं स्यात्।। चोद्रो श्विस्यास्थाणुशीतांशुयुग्मो शैवं कुम्भे मूनि क द्वि समं च । 320