पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ .० मयमते षोडशस्तम्भसंयुक्तं दिग्दिक्षु मुखभद्रकम् । सर्वालङ्कारसंयुक्तं रङ्गं तद्योजयेद् दृढम् ॥ ५८ ॥ तथैव शिल्पिमानीय योजनीयं विचक्षणः ॥ ५८३ ॥ पादुकं मिथुनांशकपद्मक लेखिते चरणांशकमूर्तिकम् । (तु ? तिर्यगादिकृतपट्टिककल्पितं पञ्चबोधिरसकुड्मलमेव च ॥ ५९३ ॥ +त्रिपादकरनन्दवर्गकैर्दिप्रभागमिति गण्यमिष्यते ॥ ६॥ पद्मं तु पट्टीसहकर्णप्रस्तरं व्यालं तु नक्रक्रममेव शोभितम् । कर्णाशप- जगति प्रतिष्ठां नराप्रवेशं कुमुदं तु भागम् ॥११॥ वस्वंशकर्ण गुणभागपट्टी शिवांशवेदी सकलं धरातलम् । शरण्यपद्मं च तु कर्णवेदिका वर्णेन बेदी गलपक्षमंशम् ॥६२॥ प्रस्तरांशमुनिदेवसानकं नाट्यताल उपधानकल्पितम् ॥ ६२३॥ इति मयमते वस्तुशास्त्रे यानाधिकारो नाम एकत्रिंशोऽध्यायः। अथ द्वात्रिंशोऽध्यायः । त्रिवितस्तिकृतव्यासं पञ्चवितस्त्यायतं च शयनं स्यात् । विस्तारायामाभ्यां त्रिःपञ्चममात्रमाधिकं ज्येष्ठम् ॥ १ ॥ चतुरगुलेन पञ्चाङ्गुल्यैर्वा व्यासयुक्तमिषिकायाः। व्यासाथै बाहल्यं व्यासत्र्यंशेन मध्यपढें स्यात् ॥ २॥ 285