पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४७. एकोनत्रिंशोऽध्यायः । संग्राम तदभीष्टं विजयं युक्त्याणितयद्गर्भम् (?)। गर्भत्रयैरुपेतं विजयमिति प्रोच्यते प्राज्ञैः ॥ १६९३ ॥ महति वेश्म(नि) वान्वितकार्मुकैर्भवनमत्र विगृह्य ततः परम्॥ परिवृतं सकलं हि यथापुरा भवति शेषमशेषबला(ध?र्थद)म् ॥ त्रिहस्ताद्य (ण्ड ?ष्ट) हस्तादिवृद्धया पञ्चान्तरङ्गिका । पञ्चैव भक्तयस्ताभिर्हस्तिशाला विधीयते ॥ १७१३ ॥ षण्णवेति चतुस्सप्तत्रिपञ्चैरिति कीर्तिताः । भक्तयस्त्रिविधा शाला विस्तारायामतः क्रमात् ॥१७२३ ॥ अल्पत्वे तु महत्त्वे तु यथा योग्यं तथाचरेत् । मुखशालैश्च भक्त्या तु मध्ये विस्तारनिर्गता ॥ १७३३ ॥ शयनस्थानकं भक्त्या दक्षिणे प्रविधीयते । । राजादनो मधूकश्च खदिरः खादिरस्तथा ॥ १७४३ ॥ तिन्त्रिणी चार्जुनी चैव स्तम्बकं पिशितः शमी । क्षीरिणी पद्मकाधास्ते शालास्तम्भा गतास्य च(?)॥ १७५३ ॥ सप्ताष्टनवहस्तोच्चमवगाहादुप+या । विस्तारस्तु विशावास्यादवगाहो यथाबलम् (?) ॥ १७६१॥ शालास्तम्भा इमे प्रोक्ता विटपाभशिखान्वितम् । सुवृत्ते हस्तिनः स्तम्भस्त्वेकहस्तविशालतः ॥ १७७३ ।। त्रिपा(द्यो?दो)च्चार्धहस्तो वा विस्तारं त्रिविधं स्मृतम् । चन्द्रभागेऽष्टभागेन हीनाग्रस्तारकान्वितम् ॥ १७८३ ॥ शालाव्यासे तु पञ्चांशं नीत्वा पृष्ठे त्रियंशकम् । आपादं षोडशांशे तु वामेऽष्टांशव्यपोहतम् ॥ १७९३ ॥ 262