पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६८
काव्यमाला ।

गूढार्थमप्रसिद्धार्थे प्रयुक्तं पदमिष्यते ।
ललाते कुरुते कान्ता रुधिरं वीक्ष्य दर्पणम् ।
नेयार्थ स्याल्लाक्षणिकमशक्तं फलबोधने ॥
दृशापि नैव स्पृशति वाचा शोच्या रस तव ॥ १४ ॥
स्वसंकेते प्रयुक्तं चाप्यर्थे नेयार्थमिष्यते ।
धत्ते तव रिपुस्त्त्रैणं नवं कवचमाकुलम् ।
क्लिष्टं भवेत्तद्यत्रार्थप्रतिपत्तिर्विवक्षिता ॥
दशास्यजजितोद्भूतरिपुस्त्त्रीजननीपतिः ॥ १५ ॥
तदप्रयोजकं यत्स्यादविशेषविधायकम् ।
वसामि पर्वते भूमौ स्थिते तृणशिलायुते ।
अविमृष्टविधेयांशं चेद्विधेयाप्रधानता ॥
शूरगर्हितकीर्तिः स पलायनपरोऽभवत् ।
सर्वं कषसि गर्वं त्वं न केषां युधि रक्षसाम् ॥ १६ ॥
भवेद्विरुद्धमतिकृद्विपरीतार्थबोधकम् ।
नित्यं धर्माहितमतिः सोऽयं परमशोभनः ।
अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
दोषाः श्रुतिकटुत्वाद्याः सर्वे वाक्येऽप्यमी मताः ॥
अर्हन्ति बर्हिणां बर्हगर्हां तन्मूर्धजा मुहुः ॥ १७ ॥
शब्दहीनं क्रमभ्रष्टं हतवृत्तं हतोपमम् ।
यतिभङ्गोऽनुक्तवाच्यं समाप्तपुनरात्तकम् ॥
भग्नछन्दश्च संकीर्णमपूर्ण वाक्यगर्भितम् ।
अर्थान्तरस्थैकपदं विसंधिपुनरुक्तिमत् ॥
अशरीराधिकपदप्रसिद्धिविधुराणि च ।
अपदस्थसमासं च तथा मतविसर्गकम् ॥
अपदस्थपदं भग्नप्रक्रमं गर्हितं तथा ।
अभवन्मतयोगं चावर्णामतपदार्थके ॥
पतत्प्रकर्षमित्येवं वाक्यदोषा रसभ्रुवः ।