पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- ... .

एईमाऽ । वृत्तादयस्ते चरणास्त्रोऽमी मध्यादधस्तातुरश्रका वा । था वितानश्रवणोपकृसतुर्यसूलाञ्च तथा विधेयाः ॥ २६ ॥ अत्युच्चेऽङ्घौ तु तत्तत्यधिचरणदलडिझविस्तारमासू- रोचोचाध्यधतुङ्ग रचयतु चरणं कुत्रचिन्मध्यतोऽर्थः । कुर्यादेवं शिलाभः प्रणिदितसुधाभेदर्समेलेताभि- येडा सारेष्टकाभिः क्वचिदखिलसमुरलेधंमधोच्छ्रयं वा । एक चाजनमुत्तरस्य यदि तत् स्तम्भन्तराब्ध्यश्रक नेष्टं संमतमल्पवाजनयुते पन्नान्विते चोत्तरे । स्तम्भ मौक्तिकदमण्डैवलयाद्ययास्तथेष्टास्तयो- गैहाङ्ग च समस्तमुत्तरवशाडूचथरस्थं भवेत् ॥ २८ ॥ स्तम्भाव्रोत्तरतारयोगदलविस्तार तथा स्तम्भम् ध्योद्यइयासतत च तद्दलघन रूपोत्तरे पोतिकाम् । स्तम्भाग्रोदितण्डवह्नयुदधिबाणाकामिनी बोर- व्यासन्निमसमायत कलयतु त** लसाजनाम् ॥ २९॥ पन्नोत्तरे चेद् वितताङग्निहीनतीना विधेया खलु पोतिकेयम् । खण्डोत्तरे तुल्यवितानतोत्रा सवाश्च सर्वेषु यथोपशीभम् ॥ ३०॥ स्तम्भाधस्तारभेदप्रकथनांवधिनैवोत्तराणां च तारे खाभीष्टं कल्पयेद् वा वसुबसुयुगलाकोर्मिसङ्ख्याङ्गलैव। श्रेष्ठ खण्डोत्तरं तडितृतिसभघर्न मध्यमं पत्रसंज्ञे पादोनोचे कनिष्ठं विततिद्लघनं तत्तु रूपोत्तराख्यम् ।

.",

1-