पृष्ठम्:मथुराविजयम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

.
मधुराविजयम् ।
विहाय शार्ङ्ग धनुरिद्धरोषस्तुलुक[वीरस्त*]रवारिमुग्रम् ।
तुरङ्ग पर्याणनिबद्धवर्ध्राविलम्बि (भि:?नं ) सत्वरमुज्जहार ॥
अथाग्रहीत् कम्पनृपस्तमेव कौक्षेयकं काल [करालरूपम् ।
व्या *]पादनार्थ यवनेश्वरस्य यः प्रेषितः प्राक् कलशोद्भवेन ||
विषच्छटाधूम्ररुचिर्नृपस्य कराग्रधूता करवाललेखा ।
[जिह्वेव रेजे*] यवनाधिराजप्राणानिलाञ् जिग्रसिषोर्भुजाहेः ॥
स वञ्चयंस्तत्तरवारिधारां धाराविशेषप्रवणौपवाह्यः ।
अशातयत्तस्य शिरो निमेषा[दने *]न कर्णाटकुलप्रदीपः ॥
अज्ञातसेवोचितचाटुवादं तुलुष्कसाम्राज्यकृताभिषेकम् ।
दिवौकसामप्यकृतप्रणामं भूमौ सुरत्राणशिरः पपात ||
च्युतेऽपि शीर्षे चलिताश्ववल्गानियन्त्रणव्यापृतवामपाणिम् ।
प्रतिप्रहारप्रसृतान्यहस्तं वीरः कबन्धं द्विषतोऽभ्यनन्दीत् ||
मानोन्नते कम्पनृपस्य मौलौ पपात दिव्यद्रुमपुष्पवृष्टिः ।
स्वयंवराभ्युत्सुकराजलक्ष्मीविमुक्तमुक्ताक्षतजालकल्पा ||
प्रशान्तदावेव वनान्तलक्ष्मीर्गतोपरागा गगनस्थलीव ।
कलिन्दजा मर्दितकालियेव दिग् दक्षिणासीत् क्षतपारसीका ||
हतावशिष्टानथ वैरियोधान् संरक्ष्य पादप्रण*..........।
........................................॥


[इति श्रीगङ्गादेव्या विरचितं मधुराविजयं
नाम वीरकम्परायचरितं
समाप्तम् । *]
शिवं भूयात् ।

  • इयानेन तालपत्रादर्श: समुपलब्धः |