सामग्री पर जाएँ

पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०४ श्रीरङ्गरामानुजमुनि विरचिता यत्रस्था न युतेति पूर्वपक्षाभिप्रायः । सिद्धान्तस्तु “ न वा प्रकरणभेदात् ” इति इति सूत्रोकन्यायेन प्रक्रम एव, “य एष एतसिन मण्डले पुरुषो यश्चायं दक्षिणोऽक्षिन् पुरुषस्तावेत/घन्योयस्मिन् प्रतिष्ठितौ। इति द्विधसंख्यया प्रानपास्यभेदप्रतीतौ मयाग उपक्रमैक्यमानस्य विवैक्यासधकवत्, साहस्राः सद्यस्कः” इति युगपदुपक्रमण कर्मणामैक्यदर्शनेन उपक्रमैव करैक्यसाधकस्यात् , प्रकृते च, हन्ति पाप्मानं जहाति च य एवं वेद " इति मण्ड्लुपुरुषविद्यां परिसमाप्यैव, “योऽयं दक्षिणेऽक्षिन् पुरुषस्तस्य भूमेिति शिरः " इत्यादिवाक्यसन्दर्येण अक्षिपुरु- विद्याप्रतिपादनसमपनयोदर्शनेन एकोपक्रमवसनस्याप्यभावात् , व्याहृतिचिचेति संगैक्यमत्रस्य, “ संज्ञनश्चेत् तदुक्तमस्ति तु तदपिति सूत्रेण निरस्तवात् न तयो विद्ययोरैक्यम् । न चैवं संत्रविद्यादिष्वपि अखिंदैछध्यास्मादिभेदेन त्रिश्चभेदप्रसन्न इति वाच्यम् - इष्टत्वात् । न च अनु म एतां भगवों देवतां शथि यां देवतामु- पाभ्से " इति महाविद्यामात्रर्थिने जानश्रुतये निघाद्वयोपदेश न युक्त इति बचप्रम्- " यां देवतामुपास्स" इति वाक्ये भैषास्य संवर्गस्य उपासनद्वयसम्भधमभिप्रेत्य रेकेणापि विंशद्वयमुपविष्टमियुक्तौ दोषाभावात् । न च "विझयोऽविशिष्टफलवान् " इति न्यायेन चैकस्य विशद्वयानुष्ठानाभघत् , स्वमुष्ठीयमानविद्यमानोपदेश एव युक्तः, नाधिक इति वाच्यम् - अप्रयोजकत्वादिति । इति सम्बन्धाधिकरणम् । । [८] संभृतिद्यव्याप्यधिकरणम् संश्रुतियुध्याप्यमि चातः ३-३-२३ ब्रह्म ज्येष्ठा = ज्येष्ठानि । “ शेः , सुषे सुकृञ् " इति लुकि नलोपे च रूपम् । वीर्य = वीर्याणि = पराक्रमविशेषाः । अत्रापि पूर्ववदूपम् । अक्षणा। भवनेन सम्भृतानीत्यर्थः । अन्येषां पराक्रमाणां बलवद्भिर्मध्ये भन्नोऽपि भवति । ब्रह्मवीर्याणि तु न तथेति भावः । तच्च ज्येष्ठ ब्रह्म । अग्रे इन्द्रादिजन्मनः प्रागेत्र, दिवं स्वर्गम् आततान । नित्यमेव विश्वव्यापकमित्यर्थः। देशतोऽपरिच्छेद