सामग्री पर जाएँ

पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (ज्ञाधिकरणम् २-३-३ ) ६९३ श्रुतिविरोध इति भाव । इन्द्रियमेव मन इति । अन्तरिन्द्रियमेव मनः; नाहङ्कार इत्यर्थः । न चैवम्, इन्द्रियेभ्यः परा ह्यर्थाः ’ इति इन्द्रियापेक्षया परस्वेन प्रनि- पादितादर्थात् इन्द्रियविशेषस्य मनसः कथं परवमिति २इयम् ; आकारान्तरेण परपरस्ययोरुतेरिति भावः। औचित्यभङ्गप्रसङ्गादिति । अस्मशब्दस्यैव महत्त्वेन वेशेषणस्योचितःचदिति भावः । अर्थविरोधादिति । प्रकृतिमहदहंकाररूपार्थ प्रतिपादकपदस्य संदर्भस्य वशीकार्षप्रकरणबाधो युक्त इति चेदित्यर्थः । प्राचीनाधिकरणेति । अनुमानिकाधिकरणेयर्थः । इति तेजोधिकरणम् । (३) ज्ञाधिकरणम् । शोऽत एव २-३१९ नियतधर्मधर्मिभात्र उपपद्यते, नेति । ध“पेक्षया अधिकदेशस्य धर्मस्त्रं सम्भवति नेति चिसायां निवेशनीयम् ; अस्यार्थस्य, ‘अविरोधश्चन्दनवत् , ‘गुणद्व लोकवत् ' इति सूत्रोपढनया तस्यावश्यं वक्तव्यत्वात् । विप्रकृष्टार्थग्रहणा ग्रहणासम्भवेनेति । सयीणवेदनासम्भवेन आमने विभुत्रस्य वक्तन्यतया तस्य च नित्यज्ञानाश्रयत्वेन सर्वत्र नित्यस्त्रोपलब्धिप्रसङ्ग इत्यर्थः। भाष्ये-ज्ञातृत्वखरूप एव न ज्ञानमात्रम्; नापि जप्तरूप इति ? ज्ञातृत्वे साधितेऽपि न जडवच्यवृत्तिः ; नैयायिकैर्जडत्वाभ्युपगमत्-तथापि, ‘याचदाश्मभावित्रच ' इति चशब्देन सिद्धिमभि प्रेत्य उक्तमिति द्रष्टव्यम् । भाष्ये - यत्सूक्तं ज्ञातृस्वे स्वाभाविके सतीति । ननु स्वाभाविकज्ञतृवे कथं विभुत्वनिराकरणमुपयुज्यते, विभुत्वस्य स्वाभाविकशातृत्वमानपरिपन्थित्वात् । नित्योपलब्ध्यनुपलब्धि' इति सूत्रोक्तन्यायेन विभुवस्य आगन्तुक नाश्रयचज्ञान रूपत्वाभाविकसवरूप सर्वपक्षवरुद्धत्वेन विशिष्य सिद्धान्तिनोऽपि निराकरणीय त्वात् । तत एव नैकाधिकरणत्वमपि, उक्रान्तिगस्यागतीनाम् ' इत्यादेर्युज्यते, अण्वसमर्थनस्य स्वभाविकज्ञातृत्वानुपयुक्तत्वात् । कथञ्चिदुपयोगमाश्रिस्यैकधि-