पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

141 पगमेऽपि फलार्थत्वानभ्युपगमान्भोक्षार्थप्रतिपादनपरत्वनिषेधेऽप्रसक्तप्रतिषेधः स्यादिति चेत् – न - प्रयाजादीनां करणानुग्राहक करणानुमहद्वारा फलपर्यन्नत्वसंभवा दित्यभिप्रायान्नात्यन्तास्त्क्तप्रतिषेध इति श्रयेयम् । असिना जेिघांसतीति । असे हैंनने करणत्वं प्रतीयते ; न जिघांसायाम्; एवं “विवेिदिषन्ति ? इति वाक्येन वेदानुवननशब्दितस्य ब्रह्मयज्ञस्य, यज्ञस्य वेदनहेतुत्वं प्रतीयत इति भाव । चाक्यद्वयेनेति ! *विविदिषायां ज्ञातायाम् इत्येकं वाक्यम् । 'तदेवं जन्मान्तरशत -' इत्यपरम् । अन्तरङ्गत्वं स्पष्टमिनि । वेिद्यासंयोगाश्रवणादिति भाव । उक्त च शांकरभाष्ये सर्वापेिक्षधि करणे - * विद्या संयोगात् प्रयासन्नानेि वेिद्यासाधनानेि शमादीनेि ! विविद्विषासंयोगात् बाह्यतरणि यज्ञादीनि ” इति । विविदिक्षायाः पूर्वे हि कर्मोपयोग इति । 1 प्रत्यक्षवणतां बुद्धेः कर्माण्यापाछ शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव || ! इति तदुत्तेः । प्राग् बीजावापात् कर्षणम्, तदनन्तरमकर्षणमिति कर्षणाकर्षणाभ्यामक्षु रादिनिष्पादनवत्

  • अरुरुक्षेोर्मुनेर्योग कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ।। ! (गी. ६-३) इत्यादिवचनानुसारेण चेतसः शुद्धया विचिदिषारूपप्रत्यक्प्रावध्यपर्यन्तं कर्मानुष्ठानम् ततः संन्यास इति कर्मतत्सन्यासाभ्यां विद्यानिष्पत्युपगमादिति भावः । इदानी मप्यनुष्ठानायेति । अत्र केचित् - अनुत्पन्नविििदषस्य पुंसो यावद्विििदषोत्पत्ति अस्मिन्नपि जन्मनि कर्मानुष्ठानस्येष्टत्वाद्वैतच्छङ्काध्यावर्तको जन्मान्तरशव्द अपितु अन्तःकरणशुद्धिरनेकजन्मनुष्ठितनेित्यनैमित्तिककर्मसाध्येति । दर्शयितुमेवेति कंदन्ति । अनेकजन्मसंसिद्धं इति । जन्मान्तरशब्दस्वारस्यादव्यवहितजन्मन एव ग्रहणं स्यात् ।। लन्न चानेकजन्भत्वासंभवादस्यापि जन्मनो ग्रहणं भविष्यतीत्यभिप्रायः । शोधकवाक्यमिति । कारणत्वशङ्कितोषयुदासंकं वाक्यमित्यर्थः । न कर्मेत्यर्थ इति ! यज्ञादिकं कर्म न करणमित्यर्थः । निष्पादनक्षमाणीति । आमैकत्व