पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिका (कर्मत्रह्ममीमांमनोः क्रमनियामकैन)

  • त्रीहीन् मोक्षति !’ इत्यत्र क्रियेप्सितनम:चिन् द्वितीयात्रिभक्तः प्रोक्षतिपद

सामानाधिकरण्यात् प्रेक्षणत्वेन पर्यवस्थतः क्रियाःात्रस्य ज्ञापन इवेति वन् - तर्हि,

  • आकाशास्तलिङ्गात् " इत्यधिकरणविषयत्र.कये, ' अःकाशो वैभ्यो ज्यायान् ।

इत्यत्र न्याय:शब्दस्याकाशपदसमभिव्याहाराष्ट्रस्तुत आकाशपरत्वेन पर्यवसितम् र्मिमालज्ञापने नैस्पेक्ष्यमस्तीति तस्याप्याकाशस्य परमात्मत्वे साध्ये श्रुतित्वप्रसङ्गात् । तक्षा वस्तुसामथ्येरूपलेिङ्गलक्षणमपि नोपकुञ्यते इति वध्यमानानां निरतिशयान्दादिब्रह्मसाधारणभ्रमैलिङ्गानां वस्तुसामथ्यैप लिङ्गत्वाभावात् । 'इतिकर्तव्यताकाङ्का प्रकर,म् ’ इति पूर्वतन्त् प्रकरणं न ब्रह्मविचारोपयोगि, सिद्धरूपस्य ब्रह्मण इति कर्तव्थकमाविरहादिति स्पष्टमेव । स्थानस्य तु संनिधेियथासंख्यलक्षणस्य संग्राहकमेकमनुगतं लक्षणं पूर्वोक्तं न दृश्यते । 'समाख्या यौगिकी संज्ञा ? इत्येतदपि न युक्तम्, पूर्वतन्ने होतृचमसादि संज्ञायः, इह शाले, “स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्" इत्यादिषु श्रुताया ब्रह्म बादिसंज्ञायाश्च समाख्यात्वसंभत्रेऽद् िआध्र्यौत्रादिसंज्ञायाः प्रकृतिप्रत्ययसमुदाय सपत्वेन तदभिमतैकपदश्रुतिरूपतय समाख्यावासंभवात् । तस्मात् तत्रत्यानां श्रुतिलिङ्गादीनामिहान्पेक्षितत्वात् न प्रमाणलक्षणातिरिक्त मपेक्षितमिति चेत् – तहिं “ अत एव च नित्यत्वम् ’ इति वेदामाण्यस्य, *तदुपथैपेि बाद रायणः संभवात् ; इति सूत्रेण मन्त्रार्थवादैर्देवतानां विग्रहवस्वयसिद्धया विद्याधि कारहेतुसामथ्र्यसंभवसाधकेन मन्त्रार्थवादप्रामाण्यस्, “शब्द इति चेत्रातः प्रभवात् प्रत्यक्षानुभानाभ्याम्” इति सूत्रेण स्मृत्यदिषु श्रुत्यनुमापकत्वप्रवृत्तिनिमित्तकानुमान शब्दप्रयोगवता स्मृत्यादिषु प्रामा8यस्य च सिद्धेः प्रमणलक्षणमपि नोपजीव्यं स्यात् । ननु पूर्वतन्त्रे पूर्वपक्षसिद्धान्ताभ्यां स्फुटं वेदादिप्रामाण्यसाथैनमस्ति । इह तु न स्फुटप्रतिपत्तिरिति चेत्, व्याख्यान्तो विशेषप्रतिपत्तिसंभवात् । उतं हि

  • व्यस्थानतो विशेषप्रतिपतिर्न हि संदेहादलक्षणम् ! इति, इति चेत्- ।

सत्यम् उक्तरीत्या श्रतिलिङ्गादिषु तत्रत्येषु च वैषम्यसद्भावेऽपि प्रामाण्ये वैषम्याभावेन तन्त्र