पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ श्रीरङ्गरामानुजसुनिविरचेितः मित्युच्यते । तस्मात् सर्वासु दिक्षु चान्नमेव दशकृतम्’- उक्ताद्धेतोः सर्वासु दिक्षु वर्तमानमग्विाटचाद्दिशकं कृतनामका स्थानीयमन्नमेव भवति । तस्यान्नत्वे हेतुमाह सैषा विराडिति। “दशाक्षरा विराट विराडन्नामिति श्रुतेः दशमङ्कयाया विराट्त्वम् विराट्वादन्नमित्यर्थः । विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः । विराट्नेनान्नभूतानामेवैषां कृतनामकायत्वेनान्नादित्वमप्यस्ति । कृनसंज्ञके ह्यये दशत्वसङ्कयाया अन्तभूतत्वात् । दशत्वसङ्कायाश्च विराट्वेनान्नत्वाददं कृतेऽन्तभूतम् । तत उपचारात् कृतभन्नादी त्युच्यते । अत अन्नादित्वेन वाय्वादय उपास्या इति पौरैर्वर्णितः । आचार्येन्तु अन्नादिति पाठमाश्रित्य अनेनैव पदेन विराट्त्वकृत्वायत्वान्नत्वान्नादित्वयोर्लभमभिप्रेत्य अन् च तदत्ति वेति व्याव्यातम् । ततोऽपि गायत्र्या ऐवेति । लक्ष्यार्थस्तुतिपरत्वकल्पनापेक्षया मुख्यार्थ स्तुतिपरत्वस्यैव युक्तत्वादिति भाव । तत्सदृशत्रह्मपरत्वादिति । ततश्ध गायत्री पदप्रतिपन्नसादृश्यसिद्धयर्थतया, सैषां चतुष्पदेति ब्राह्मणप्रतिपाद्यचतुष्पात्वं विवक्षित मित्यर्थः । सू - भूतादिवाद्व्य पदेशेपपत्तेश्चैवम् ३-१-२७ धादवप्रकाशैस्त्वित्यादि । ननु: * गायत्री वा इदं सर्वे भूतम् ? इत्यादि ब्राह्मणस्य चतुष्पात्वप्रवाभावे, “सैषा चतुष्पदा षङ्गविधे' ति चतुष्पात्वषाङ्विध्य बोर्डयोरधि निगमनं नोपपद्येतेत्याशङ्कय, वाविध्यांश एवं निगमनम्, चतुष्पत्वांशे तु विधानमित्याह-सैषा चतुष्पदा षड्विधेति वाक्यं चेति । मन्त्रवर्णप्रति पाद्यमिति ! भन्त्रवर्णस्तद्विवरणम् इत्यर्थ । वाक्प्राणयोगनत्राणादिवदिति । अस्मन्मते विधत्वेनाभिमतानां गान्त्राणसर्वभूतप्रतिष्ठात्वतदनवित्र्यत्वप्राणप्रतिष्ठात्व. तदनतिवर्यत्वानां परां प्राधान्यतः प्रतिपाद्यत्वाभावेन विधावमनभ्युपगच्छतः तत्र मते, “गायत्री वा इदै सबै भूतं या वै सा गायत्री इयं वाव सा येयं पृथिवी, या वै स्। पृथिवी इदं वाव भद्यदिमिन् पुषे शरीरम्, द्वै तत् पुरुषे शरीरमिदं वाक् तत् यदिदमस्मिन्नन्तःपुरुषे हृदयमि' ति भूतपृथिवीशरीरहृदयानां गाथव्यादि भेदेनानन्थार्थतया प्राधान्येन निर्देशावत् वाक्प्राणयोरपेि प्राधान्येन निर्देशाभावात् न