पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता न । अस्याक्षेपस्य ' अद्वैतपर्यवसितत्वेन पार्थक्येन निरसनीयवासंभवत् । अद्वै : विषये च पूर्वाचाँथैरेव एराकृत्वेन इदानीं निरसनीयांशाभावादुपरम्यते । पाठ क्रमाधीनोपक्रमत्वं हि मुल्यं, न त्वर्थक्रमाधीनमित्वरितोषादाह-यद्वा प्रथमांशो क्र इति । महावाक्यस्वाश्स्यरोिध इति । “ प्राणस्तथानुगमात् ” ३-य ' भहावाक्य विरुद्धमक्रमस्य दुर्बलत्वप्रतिपादनादिति भावः। तच्छेयभूतस्तदनुगुणार्थो वर्णनीय इतीति । मुख्याया अपि दीक्षणीयायाः प्रश्रान्सोमयागविरोधात् न पर्वकला ग्रह इति “ अङ्गगुणविरोधे च नादथ्र्यात् ? इत्यत्र निीं -त्वादिति भाव उपक्रमोप क्रमभूतेति । विधिशेषभूतस्याप्यर्थवादस्य प्रक्रमस्यत्वेन प्राक्ल्यमेित्युपक्रमाधिकरणे

  • सोऽहमिछामि धर्मज्ञ श्रेोतुं त्वतो यथा जगत् ।

बभूव भूयश्च यथा महाभाग भविष्यति । ',

  • देवतापारमाध्यै च यथावद्वेत्स्यते भवान् ।

प्रवृते च निवृते च कर्मण्यस्त्वमला मतिः । । इत्यादिना जगत्सृष्टतलभतत्प्रकारादिश्झतदुत्तरमन्थनिर्माणानुगुणवरदानाद्यसंगतिप्रस झात् । निर्विशेषविषयत्वे किमधिष्ठानमिति प्रश् (प्रश्स्य)निर्विशेषमधिष्ठानमेित्येवोत्तरं स्यादिति भावः । तृतीयातत्पुरुषाश्रयणे आत्मशब्दस्य भावप्रधानत्वाश्रयणं क्रिष्टम् । संस्थितशब्दस्य विशिष्टत्वार्थाश्रयणं च क्रुिष्टम् । सर्ववस्तुरूपविशेषणप्रतिपतिगौरवं चेत्यस्वरसादाह - यद्वा आत्मत्वेन संस्थिततयेति । अत्रात्मसंस्थित इत्यस्य आत्मनि संस्थितः " इति सप्तमीतपुरुष । तदर्थोपपादकः “ आत्मत्वेन संखित तया सर्वशरीरकत्वात्' इयंश इति द्रष्टव्यम् । सर्वपर्यवसानभूमिः स्खनिष्ठ इति छेदः । इति वस्त्वपरिच्छेद उक्त इति ग्रन्थ उक्तपक्षद्वयशेषः । द्विविधेो हेि वस्त्वरिच्छेदः, सर्ववस्तुसामानाधिकरण्यार्हत्नं, गुणैः समभ्यधिकराहित्यं चेत्यभिप्रेत्याह – सर्ववस्तुसामानाधिकरण्यार्हत्वमित्यादिना सभृत्वाभ्यधिक त्वासंभवादित्यन्तेन । देशकालापरिच्छेदयेो , “परः पराणां, परमात्मा " इत्ये ताभ्यां सिद्धत्वात् नित्यत्वविभुत्वव्यतिरिक्तगुणैरित्युक्तम् । पञ्वकल्पनान्वित 11, द्वैत-पा०