पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अनुभूत्वविभागत्पनिरासः) ! पूर्वस्य तु स्वतं उत्तरस्यौपाधिक इति भावः । भेद एव, व्यतिरेक्नुमाने परभ्युपगमादिति । ननु, “ अन्दः विषयानुभवे निय बं चेति सन्ति धर्माः । ते चापृथक्वेऽपि पृथगिावभासन्ते ?' इति पैर्नित्यत्वादीनां भावस्याणामेव ब्रक्षा त्वसंभादिति भावः । उभयत्रानुगन्प्रकाश शब्दार्थनाहेति । उभयल चिद चिोरित्यर्थः । 'ज्ञानं प्रकाशते, घटः प्रकाशते । ' इति व्यवहारसम्यादुभय खव्यहारसामग्रथन्तर्भूतज्ञामत्वमिति । स्व्यवहारानु गुणज्ञानविषयत्वमित्यर्थ । न चास्मिन् पक्षेऽनुगम ; ज्ञानावेद्यत्वतदन्यान्यत्वेना नुभसंभवात् । एतदस्वरसादेवाहं - यद्वा एवं चाहुरेति । सर्घत्र व्यवहार मतिसंबन्धित्वमेवानुगतं भकाशशध्दार्थः । तसु द्वेधा - कचत् ज्ञानविषयत्वत् मिति भाष्यं चिदचिशेपदार्थनिष्ठ स्वव्यवहारानुगुण्यमिति व्यवस्था चिदचिदशेष गतप्रकाशेति । च्यवहारप्रतेिसंबन्धित्वं प्रति हेतुत्वरूपमितें । व्यवहारहेतु स्वरूपमित्यर्थः । थवहर्तव्य :यमुभयाधारणम् । व्यवहारहेतुत्वं तु ज्ञानसाधारणमिति भ६ सदकारणकत्वं च नित्यत्वं प्रसिद्धमिति । सत्वे सति अकारणकत्व मित्यर्थः । सत्वे सतीति श्शेिषणमसति प्रागभावे चातिव्याप्तिवारणार्थमिति द्रष्टव्यम् । अस्ति चेत् पक्षपातः स्यादिति । अस्मत्क्षपातः स्यादित्यर्थः । प्रतीविश्वत् कस्यचिदिति । साश्रया सर्मिा च वक्तयेत्यर्थः । ननु भाष्यानुगुध्येन सिद्धिश्चेत् कस्यचित् कंचित् प्रीति वक्तव्ये, प्रतीतिश्चेदिति वदतः कोऽभिप्राय इति चेत् ..- उच्यते - सिद्धकर्मकतया सिद्धश्चेत् स भिंका स्यादित्युक्त 15