पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरविता ग्रन्थादनिवृत्तश्च ; भ्रान्तेरपि विलक्षणव्यबहारहेतु त् ि। 'तयोर्भिन्मकालज्ञान फलस्वात् प्रत्यक्षज्ञानस्य चैकक्षुणवृत्तित्वा ? इति भाष्यस्यायमर्थः-प्रत्यक्षज्ञानं किं युगपदेव त्यवहारद्वयमुपादयति, उत क्रमेण? नाद्य इत्यह – तयोरिति । भिन्नकालं यत् ज्ञानं प्रतियोग्मिरणादिरू तत्फलवदित्यर्थः । एकस्मिन् काले प्रतियोगिज्ञानसापेक्षनिरपेक्षयोोयैकहारोत्पश्यपंभवादित्यर्थः । द्वितीयं दूषयति प्रत्यक्षज्ञानस्य चेति । न च पश्चादुत्पन्नपत्यक्षज्ञानान्तरेण भेदव्यवहारोऽस्त्विति बाच्यम्, पश्चादुत्पन्नस्य प्रत्यक्षत्रे प्रमाणाभावादिति भावः । किं युगपदुभय ग्राहीति । युगपट्यवहारद्धयोत्पादकमित्यर्थ : भाष्यनुरोधा , 'युगपट्टा क्रमेण वा मूलं स्यात् ' इत्युतग्रन्थानुगुण्याचेति द्रष्टव्यम् । असाधारणव्य हारेऽपि घटस्य पटाद्यावृत्तनया तीते अपेक्षितायामिति शेषः । प्रत्यक्षस्य स्वरूपमात्र विषयत्वे कथं भेदव्यवहारसंभव इति । स्वश्पमात्रविषयत्वे घटादिस्वरूपा विषयत्वे कथं घटादिरूपभेदध्यवहा(संभव इत्यर्थः । ( भेददूषणम) ननु धटादिस्वरूपमात्रग्रहणस्य प्रतियोगिज्ञानादिसापेक्षत्वाभावात् घट दि स्वरूपस्य प्रत्यक्षविषयत्वे काऽनुपपतिरिति चेत्, उच्यते-ांन्द्रयध्यापारानन्तरं प्रतीय भानो घटादिः सर्वतो भिन्न एव प्रतीयते, तत्र तदितरभेदे संशयविपर्ययादर्शनात् । तत्र च भेदस्य प्रतियोगिसहोपलभनियमवतो न प्रत्यक्षेण ग्रहणसंभवः, देशकालदि व्यवधानेनासंनिकृष्टानामपि प्रतियोगिनां संभवात्। स्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनः प्रतिभासो भ्रान्तिरुप इति तदेकिितवेद्यस्य भेदस्य भेदैकवेितिवेधस्य घटादेश्च भ्रमैकविषयत्वात् प्रत्यक्षं निर्विशेषसन्मालम्रहेब; न घटादिस्वरूपग्राही मृषावदिना माशयात् । ससाद्वेदव्यवहारप्रसक्तिनानेिष्टा स्वरूपभेदवादिनः, स्वरूपग्रहणानन्तरं प्रतियोगिनः स्मरणे सति व्यवहारयेष्टत्वादित्याशङ्क व्यावष्टे--तियोगिनिरपेक्ष भेदव्यवहारप्रसक्तरिति । स्वरूपग्रहणस्य शब्दव्युत्पत्तीनि । अतिरिक्तभेद पक्षेऽपि मेदस्वरूपग्रहणस्येयर्थः । तथा प्रतियोगिग्रहण(मरण)मपीति । स्वरूuनतिरिक्तभेदपक्षेऽपीति शेषः । अतिरिक्तभेदवादिनैयायिकादिपक्षे व्युत्पन्न