पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( भन्तेरुपायश्चम) कानुबानत्वसङ्गात् । तस्यापि विधाने वाक्यभेदः । अतो यस्मिन् देशे मीयमाने अन्त वैदि अत्रं भवति बहिर्वेदि अर्ध ध, तादृशे देशे मिनुयात्। * मिन्द्र प्रक्षेपणे ! इति हि धातुः; प्रक्षिपेदित्यर्थ इति देशविशेषलक्षणेति पूर्वतन्त्र शेषलक्षणे (३-७:६) स्थितमिति भावः । वाक्यचतुष्टयेनेति ! * वेदन्भुपासनं स्यात् तद्विषये श्रवणात् । , सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात् प्रयाजादिवत्। ”, “सिद्धे तृपसनशब्दात्";

  • उपासनं स्याद् ध्रुवानुस्मृतिर्दर्शनात्रिचनाच ? ईति वाक्यचतुष्टयं द्रष्टव्यम् ।

न केवलं छान्दोग्य. इत्यर्थे इति । * ध्रुवा स्मृतिः ! स्मृतेिलग्मे सर्वग्रन्थीनां वेिप्रमोक्षः ? इतेि छान्दोग्ये भूमविद्यायां श्रयते; संवर्गविद्यायाम् , “यां देवा मुपास्से ।। इति श्रूयते । तेन तत्रैव 'तदिति न भन्तव्यमित्यर्थ । स्वयमुपस्थितस्य स्वीकार एवेति । अपिथत्वे स्वयमुपस्थितमपि परि त्यज्यते ; प्रियस्वे स्वयमुपस्थितं गृह्यते । प्रियतमत्वे तु प्रार्थनीयत्वरूपं करणीयत्व मिति भावः । ननु पत्रपुप्पादीनां भगवति प्रीतिरहितानामपि श्रीनिविषयत्ववरणीयत्व योर्दर्शनात् क' 'यस्य ' इत्यादि भाष्यमुपपद्यत इत्याशङ्कयाह - चेतनत्वे सति वरणीयत्वमिति । चेतनत्वे सति तस्मिन् वाक्ये प्रस्तुतत्वात । यद्वा नियतमत्वपूर्वकं . 'वस्थीयत्वमित्यर्थः । स्वतः ग्रियत्वं खमिन् श्रीतिमत एनेति । यस्य च स्वतः प्रियत्वम् तस्यैव स्वतो वरणी यत्वमिति भावः । आशंसायां भूतवचेति कर्तरि क्त इति । “गत्यर्थाकर्मक • । त्यकर्मकत्वविवक्षायां यः क्तो विहितः, स “ आशंसायां भूतवश्च' इत्यनेन आशं सायां भविष्यतीति भावः । ननु, “आशंसायां भूतवच ” इति अयोक्ता शंसायामेव दृष्टम् । यथा - * देवश्चेट् वृष्टः, संपन्नाः शालयः', 'उपाध्यायश्चेद गतः, अधीतं व्याकरणम्' इति । यथ , “ आशिषि लेिट्लोौ ” इति लिङ्कलोौ प्रयोक्ताशंसविषयावेव - तद्वदितेि चेत् -न ; प्रयोक्ताशंसायामेवेति ग्रन्थकृतां व्यव हारादर्शनात् उदाहरणमात्रमदर्शनेन तद्विषयत्वस्थ निश्चतुमशक्यत्वात् । लेिड्लोट् विधये तु प्रयोक्ताशंसायागेव प्रयोगात् तथात्वमुचितमिति भावः । अनुभूय